________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. स्यात् / ऋक् गतौ / ऋला ऋषिः / शीफू स्वप्ने / शीवा अजगरः / क्रुशं आह्वानरोदनयोः / क्रुश्वा शृगालः / रुहं बीजजन्मनि / रुहा वृक्षः। जिं अभिभवे / जिला धर्मः इन्द्रः योद्धा च / जिवरी नदी वणिजश्च / वाराणसी जिवरीमाहुः। सिं क्षये / लिखा वायुः विष्णुः मृत्युश्च / लिवरी रात्रिः। हंग हरणे / हृता रुद्रः मत्स्यः वायुश्च / सं गतौ / सूखा कालः अग्निः वायुः सर्पः प्रजापतिः नीचजातिश्च / मृखरी वेश्यामाता / धृत् स्थाने / धृवा विष्णुः शैलः समुद्रश्च / धृतरी भूमिः / हुँन् आदरे / दृत्वा दृप्तः। पकारस्तागमार्थः / सृजेः सज्मृकौ च // 907 // सृजत् विसर्गे इत्यस्मात् कनिप् प्रत्ययः स्यात् सज् मृक् इत्यादेशौ चास्य स्याताम् / सज्वा मालाकारः रज्जुश्च / मृकणी आस्योपान्तौ। ध्याप्योर्धी पी च // 908 // ध्यै चिन्तायाम् प्यै वृद्धौ इत्याभ्यां कनिए प्रत्ययो यथासंख्यं च धी पी इत्येतावादेशौ स्याताम् / ध्यायतीति धीवा पीवा मनीषी निषादः व्याधिः मत्स्यश्च / प्यायतेः, पीवा पीनः / __ अते च // 909 // अत सातत्यगमने इत्यस्मात् कनिप् प्रत्ययो धश्चान्तादेशः स्यात् / अध्वा मार्गः। प्रात्सदिरीरिणस्तोऽन्तश्च // 910 // प्रपूर्वेभ्यः सद्यादिभ्यः कनिप् प्रत्ययस्तोऽन्तश्च / षद्लं विशरणगत्यवसादनेषु / प्रसत्त्वा मूढः वायुश्च प्रसत्वरी माता प्रतिपत्तिश्च / रीशू गतिरेषणयोः / परीखा वायुः / परीवरी स्त्रीविशेषः / ईरिक् गतिकम्पनयोः। गेर्खा सागरः वायुश्च / मेवरी नगरी। इणक् गतौ। प्रेवरी नगरीत्याहुः। मन् // 911 // सर्वधातुभ्यो बहुलं मन् प्रत्ययः स्यात् / डुकुंग करणे / कर्म व्यापारः / ऋग्ट् वरणे / वर्म कवचम् / वृतूङ् वर्तने / वर्त्म पन्थाः / चर भक्षणे च / चर्म अजिनम् / भस भत्सनदीप्त्योः सौत्रः / भसितं तदिति भस्म भूतिः / जनैचि प्रादुर्भावे / जन्म उत्पत्तिः। शृश् हिंसायाम् / शर्म सुखम् / वसवोऽस्य दुरितं शीर्यासुरिति वसुशर्मा / एवं हरिशर्मा / मृत् प्राणत्यागे / मर्म जीवप्रदेशप्रचयस्थानम् / यत्र जायमाना वेदना महती जायते / नृश् नये / नर्म परिहासकथा / श्लिपंच आलिङ्गने / श्लेष्मा कफः। ऊष रुजायाम् / ऊष्मा तापः। टुडु/ग्क् पोषणे च / भर्म मुवर्णम् / यांक प्रापणे / यामा रथः / वाक् गतिगन्धनयोः / वामा करचरणहस्वः / पांक् रक्षणे / पामा कच्छूः वृषः सेचने / वर्म शरीरम् /