________________ 852 सिद्धहैमबृहत्मक्रिया. [कृदन्ते क्लेदा मुखप्रसेकचन्द्रः इन्द्रश्च / ष्णिहौच प्रीतौ / स्नेहा स्वाङ्गम सुहृत् वशा च गौः / णुक् स्तुतौ / नव संख्या / टुमस्जोंत् शुद्धौ / मज्जा षष्ठो धातुः। - लूपूयुषि{शिद्युदिविप्रतिदिविभ्यः कित्॥९०१॥ एभ्यः किदन् मत्ययः स्यात् / लूग्श् छेदने / लुवा दानं स्थावरश्च / पूग्थ् पवने / पुवा वायुः / युक मिश्रणे। युवा तरुणः। वृष सेचने / वृषा इन्द्रः वृषभश्च / दंशं दशने / दश संख्या। छुक् अभिगमे / युवा अभिगमनीयः राजा सूर्यश्च / दिवूच क्रीडादौ / दिवा दिनम् / प्रतिपूर्वात् प्रतिदिवा अहः अपराह्नश्च / ____ श्वन्मातरिश्वनमूर्धन्प्लीहअर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वनिति // 902 // एतेऽन्प्रत्ययान्ता निपात्यन्ते / श्वयतेलुक् च / श्वा कुक्कुरः / मातरि अन्तरिक्षे श्वयति मातरिश्वा वायुः / अत्र ' तत्पुरुषे कृति' इति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् / मूर्छधं च / मूर्छन्त्यस्मिन्नाहताः प्राणिन इति मूर्धा शिरः / प्लिहेर्दीर्घश्च / प्लीहा जठरान्तरावयवः / अरिपूर्वादमेय॑न्तात् अरीन् आमयतीति अर्यमा सूर्यः। विश्वपूर्वात् प्सातेः कित् च। विश्वप्सा कालः वायुः अग्निः इन्द्रश्च / परिपूर्वांत ज्वलतेर्डिच्च / परिज्वा सूर्यः चन्द्रः अग्निः वायुश्च / महीयतेरीयलोपश्च / महा महत्त्वम् / अहेर्नलोपश्च / अंहतेः अहः दिवसः। मझेर्नलोपोऽव् चान्तः। मङ्घते इति मघवा इन्द्रः / नव्पूर्वात खः खस्थश्च / खति अथर्वा वेदः ऋषिश्च / इतिकरणादन्येऽपि भवन्ति / षप्यशोभ्यां तन् // 903 // आभ्यां तन् प्रत्ययः स्यात् / पप समवाये / अशौटि व्याप्तौ / सप्त अष्ट उभे संख्ये / .. स्नामदिपद्यर्तिपृशकिभ्यो वन् // 904 // एभ्यो वन् प्रत्ययः स्यात् / ष्णांक शौचे / स्नावा शिरा नदी च / मदैच हर्षे / मद्वा दृप्तः पानं कान्तिः क्रीडा मुनिः शिरश्च / मदरी मदिरा। बाहुलकात् डी वनो रश्च। पदिच गतौ / पद्वा पत्तिः वत्सः रथः पादः गतिश्च / ऋक् गतौ / अर्वा अश्व; अशनिः आसनं मुनिश्च / पृश् पालनपूरणयोः / पर्व सन्धिः पूरणं पुण्यतिथिश्च / शक्लंट् शक्तौ / शक्का वर्धकिः समर्थः। शकरी नदी विद्युत् छन्दोजातिः युवतिः सुरभिश्च / शाकरो वृषः / ग्रहेरा च // 905 // ग्रहीश् उपादाने इत्यस्माद् वन् प्रत्ययः स्यादाकारश्चान्तादेशः / ग्रावा पाषाणः पर्वतश्च / . ऋशीशिरुहिजिक्षिहमृधृभ्यः कनिए // 906 // एभ्यः कनिप् प्रत्ययः