SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 843 भूक्षिपिचरेरन्युक् // 804 // एभ्यः किदन्युः प्रत्ययः स्यात् / भू सत्तायाम् / भुवन्युः ईश्वरः अग्निश्च / क्षिपीत् प्रेरणे। क्षिपण्युः वायुः वसन्तः विद्युत् अर्थः कालश्च / चर भक्षणे च / चरण्युः वायुः / मुस्त्युक् // 805 // मृत् प्राणत्यागे इत्यस्मात् कित् त्युः प्रत्ययः स्यात् / मारयतीति मृत्युः कालः मरणं च / चिनीपीम्यशिभ्यो रुः // 806 // एभ्यो रुः प्रत्ययः स्यात् / चिंग्ट् चयने / चेरुः मुनिः। णींग पापणे / नेरुः जनपदः। पींच् पाने / पेरुः सूर्यः गिरिः कलविङ्कश्च / मीञ्च् हिंसायाम् / मेरुः देवाद्रिः / अशौटि व्याप्तौ / अश्रु नेत्रजलम् / रुपूभ्यां कित् // 807 // आभ्यां किछुः प्रत्ययः स्यात् / रुक् शब्दे / रुरुः मृगजातिः / पूग्श् पवने / पूरुः राजा। खनो लुक् च // 808 // खनूग् अवदारणे इत्यस्मात् रुः प्रत्ययः स्यादन्तस्य च लुक् / खरुः दर्पः क्रूरः मूर्खः दृप्तः गीतविशेषश्च / ___ जनिहनिशद्यर्तेस्त च // 809 // एभ्यो रुः प्रत्ययस्तकारश्चान्तादेशः स्यात् / जनैचि प्रादुर्भावे / जत्रुः शरीरावयवः मेघः धर्मावसानं च / हनं हिंसागत्योः / हत्रुः हिंस्रः / शल शातने / शत्रुः रिपुः / बाहुलकात् तादेशविकल्पे शगुः पुरुषः। कंक् गतौ। अत्रुः क्षुद्रजन्तुः। इमनः शीडो डित् / / 810 // श्मन्पूर्वात् शीक् स्वम इत्यस्मात् डिद् रुः प्रत्ययः स्यात् / श्मश्रु मुखलोमानि / शिग्रुगेरुनमेादयः / / 811 // शिवादयः शब्दा रुपत्ययान्ता निपात्यन्ते / शिंग्ट् निशाने। कित् गोऽन्तश्च / शिग्रुः सौभाञ्जनकः, हरितकविशेषश्च / गिरतेरेच / गेरुः धातुः / नमेर्न पूर्वस्य मयतेर्वा एचान्तः / नमेरुः देववृक्षः। आदिग्रहणादन्येऽपि। कटिकुटयर्तेररुः // 812 / एभ्योऽरुः प्रत्ययः स्यात् / कटे वर्षावरणयोः / कटरुः शकटम् / कुटत् कौटिल्ये / कुटरुः पक्षिविशेषः मर्कटः वृक्षः वर्धकिश्च / कुटादिवान गुणः / ऋक् गतौ / अररुः असुरः आयुध मण्डलं च / कर्केरारुः // 813 // कर्केः सौत्रादारुः प्रत्ययः स्यात् / कर्कारुः क्षुद्रचिर्भटी / उरादेख्देतौ च // 814 // उर्वै हिंसायामित्यस्मादारुः प्रत्यय: स्यात्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy