________________ उगादिप्रकरणम् ] सिद्धहैमबृहत्लक्रिया. 841 शीङो धुक् // 784 // शी स्वप्ने इत्यस्मात् कित् धुः प्रत्ययः स्यात् / शीधु मद्यविशेषः। धूगो धुन् च // 785 // धृग्य कम्पने इत्यस्मात् धुक् प्रत्ययोऽस्य च धुन् इत्यादेशः स्यात् / धुन्धुः दानवः। दाभाभ्यां नुः॥७८६॥ आभ्यां नुः प्रत्ययः स्यात् / डुदांग्क दाने / दानुः गन्ता यजमानः वायुः आदित्यः दक्षिणार्थं च धनम् / भांक दीप्तौ / भानुः सूर्यः रश्मिश्च / चित्रभानुः अग्निः। वर्भानुः राहुः / विश्वभानुः आदित्यः / __धेः शित् // 787 // धे पाने इत्यस्मान्नुः प्रत्ययः स्यात् स च शित् / शित्त्वादात्संध्यक्षरस्येति आकारो न / धेनुः अभिनवप्रसवा गवादिः / सूङः कित् // 788 // पूडौक् प्राणिगर्भविमोचने इत्यस्मात् कित् नुः प्रत्ययः स्यात् / सूनुः पुत्रः / हो जह च // 789 // ओहाक् त्यागे इत्यस्मात् किन्नुः प्रत्ययोऽस्य च जड़ इत्यादेशः / जहनुः गङ्गापिता। वचेः कगौ च // 790 // वचंक् भाषणे इत्यस्मान्नुः प्रत्ययः ककारगकारौ चान्तादेशौ स्याताम् / वक्नुः वग्नुश्च वाग्मी। __ कृहनेस्तुक्नुको // 791 // आभ्यां कितौ तु नु इति प्रत्ययौ स्याताम् / डुकुंग करणे / कृतुः कर्मकारः। कृणुः कोशकारः कारुश्च / हनक हिंसागत्योः / हतुः हिमः / हनुः वक्त्रैकदेशः / बाहुलकानलोपः / गमेः सन्वच्च // 792 // गम्लं गतावित्यस्मात् तुक्नुको सन्वच्च स्याताम् / जिगन्तुः ब्राह्मणः दिवसः मार्गः प्राणः अग्निश्च / जिगन्नुः प्राणः बाणः मनः मीनः वायुश्च / दाभूक्षण्युन्दिनदिवदिपत्यादेरनुङ् // 793 // एभ्यो डिदनुः प्रत्ययः स्यात् / डुदांग्क् दाने / दनुः दानवमाता / भू सत्तायाम् / भुवनुः मेघः चन्द्रः भवितव्यता हंसश्च / क्षयी हिंसायाम् / क्षणनुः यायावरः / उन्दैप क्लेदने / उदनुः शुकः / णद अव्यक्ते शब्दे / नदनुः मेघः सिंहश्च / वद व्यक्तायां वाचि / वदनुः वक्ता / पत्ल गतौ / पतनुः श्येनः / आदिग्रहणादन्येऽपि। कित्त्वमकृला डिस्करणं वर्खदभावार्थम् / कृशेरानुक् // 794 // कृशच् तनुत्वे इत्यस्मात् किदानुः प्रत्ययः स्यात् / कृशानुः वन्हिः।