________________ 840 सिद्धहैमबृहत्प्रक्रिया. [ दन्ते भांक दीप्तौ / भातुः दीप्तिमान् शरीरावयवः अग्निः विद्वाश्च / डुधांग्क् धारणे च / धातुः लोहादिः रसादिः शब्दप्रकृतिश्च / गै शब्दे / गातुः गायनः उद्गाता च / ग्लैं हर्षक्षये / ग्लातुः सरुजः। मलैं गात्रविनामे। म्लातुः दोनः। हनं हिंसागत्योः। हन्तुः आयुधं हिमश्च / ओहांक् त्यागे। हातुः मृत्युः मार्गश्च / यांक प्रापणे / यातुः पाप्मा जनः राक्षसश्च / हिंट गतिद्धयोः। हेतुः कारणम् / क्रुशं आह्वानरोदनयोः। क्रोष्टा शृगालः / पूग्ग् पवने / पोतुः पविता / नित्करणं 'क्रुशस्तुनस्तृच पुंसि' इत्यत्र विशेषणार्थम् / वसेर्णिद्वा // 774 // वसं निवासे इत्यस्मात् तुन् प्रत्ययः स च णिद्वा / वास्तु गृहं गृहभूमिश्च / वस्तु सत् निवेशभूमिश्च / पः पीप्यौ च वा // 775 / / पां पान इत्यस्मात् तुन् प्रत्ययः स्यात् अस्य च पी पि इत्यादेशौ वा स्याताम् / पीतुः आदित्यः चन्द्रः हस्ती कालः चक्षुः बालघृतपानभाजनं च / पितुः प्रजापतिः आहारश्च / पातुः रक्षिता ब्रह्मा च / आपोऽप च // 776 // आप्लंट् व्याप्तावित्यस्मात् तुन् प्रत्ययोऽस्य चाप इत्यादेशः स्यात् / अप्तुः देवताविशेषः कालः याजकः यज्ञयोनिश्च / अज्यतेः कित् // 777 // आभ्यां कित्तुन् प्रत्ययः स्यात् / अञ्जौप व्यक्त्यादिषु। अक्तुः इन्द्रः विष्णुः रात्रिश्च / क् गतौ। ऋतुः हेमन्तादिःस्वीरजः तत्काळश्च। चायः के च // 778 // चायूग पूजानिशामनयोरित्यस्मात् तुन् प्रत्ययोऽस्य च के इत्यादेशः स्यात् / केतुः ध्वजः ग्रहश्च / वहिमहिगुह्यधिभ्योऽतुः॥७७९॥ एभ्योऽतुः प्रत्ययः स्यात् / वहीं प्रापणे। वहतुः विवाहः अनड्वान् अग्निः कालश्च / मह पूजायाम् / महतुः अग्निः। गुहौग् संवरणे / गृहतुः भूमिः / एधि वृद्धौ / एधतुः लक्ष्मीः पुरुषः अग्निश्च / कृलाभ्यां कित् // 780 // आभ्यां किदतुः प्रत्ययः स्यात् / डुकुंग करणे / क्रतुः यज्ञः / लांक् आदाने / लतुः पाशः।। ___तनेर्यतुः // 781 // तनूयी विस्तारे इत्यस्माद् यतुः प्रत्ययः स्यात् / तन्यतुः विस्तारः वायुः पर्वतः सूर्यश्च / जीवेरातुः // 782 // जीव प्राणधारणे इत्यस्मादातु प्रत्ययः स्यात् / जीवातुः जीवनम् औषधम् अन्नम् उदकं द्रव्यं च / यमेर्दु क् // 783 // यमूं उपरमे इत्यस्मात् कित् दुः प्रत्ययः स्यात् / यदुः क्षत्रियः।