________________ उणादिपकरणम् ] सिद्धहैमबृहत्पक्रिया. 837 वर्गक्रीडा वर्गश्च / 1 गतौ / द्रुः वृक्षशाखा वृक्षश्च / _ हरिपीतमितशतविकुकद्भ्यो द्रुवः // 745 // हरि पीत मित शत वि कु कद् इत्येतेभ्यः पराद् द्रु गतावित्यस्मात् डिदुः प्रत्ययः स्यात् / हरिद्रः वृक्षः ऋषिः पर्वतश्च / पीतद्वः देवदारुः / मितद्रुः समुद्रः तुरगः मितंगमश्च / शतद्रुर्नाम नदः नदी च / विद्रुः दारुपकारः वृक्षश्च / कुद्रुः विकलपादः / कद्रु गमाता वन्हिजातिः गृहगोधा वर्णश्च / ____ केवयुभुरण्यवध्वर्वादयः // 746 // केवय्वादयः शब्दा डिदुप्रत्ययान्ता निपात्यन्ते / केवलपूर्वाद्यातेर्ललोपश्च / केवलो याति केवयुः ऋषिः / भूपूर्वाद् यातेर्भुरण चादौ / भुवं याति भुरण्युः अग्निः। अध्वरं याति, पूर्वपदान्तलोपे अध्वर्युः ऋषिक् / आदिग्रहणात् चरन् याति चरण्युः वायुः / अभिपूर्वस्य चाश्नातेरभीशुः रश्मिः / शः सन्वच्च // 747 // शोंच तक्षणे इत्यस्मात् डिदुः प्रत्ययः स च सन्वत् स्यात्-सनि इवास्मिन् द्वित्वं पूर्वस्य चेत्वं भवतीत्यर्थः / शिशुः बालः / तनेर्डउः // 748 // तनूयी विस्तारे इत्यस्मात् डिदउः प्रत्ययः स्यात् स च सन्वत् / तितउ; परिपवनम् / कैशीशमिरामिभ्यः कुः // 749 // एभ्यः कुः प्रत्ययः स्यात् / के शब्दे / काकुः स्वरविशेषः / शी स्वप्ने / शेकुः उद्भिद्विशेषः / शमूच उपशमे / शकुः कीलकः बाणः शूलम् आयुधं चिन्हं छलकश्च / रमि क्रीडायाम् / रकुः मृगः / हियः किद्रो लश्च वा // 750 // ह्रींक् लज्जायामित्यस्मात् कित् कुः प्रत्ययो रेफस्य च लकारो वा स्यात् / ह्रीकु; होकुश्च त्रपुजतुनी लज्जावाश्च / हीः वनमार्जारः। किरः ष च / / 751 // कृत् विक्षेपे इत्यस्मात् कित् कुः प्रत्ययः षकारथान्तादेशः स्यात् / किष्कुः छायामानद्रव्यम् / चटिकठिपर्दिभ्य आकुः // 752 // एभ्य आकुः प्रत्ययः स्यात् / चटण भेदे / चटाकुः ऋषिः शकुनिश्च / कठ कृच्छ्रजीवने / कठाकुः कुटुम्बपोषकः / पर्दि कुत्सिते शब्दे / पर्दाकुः भेकः वृश्चिकः अजगरश्च / सिविकुटिकुठिकुकुषिकृषिभ्यः कित् / / 753 // एभ्यः किदाकुः प्रत्ययः स्यात् / पिवून् गतौ / सिवाकुः ऋषिः। कुटत् कौटिल्ये / कुटाकुः विटपः / कुठिः