________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 835 कृकस्थूराद्वचः क् च // 728 // आभ्यां परात् वचो णिदुः प्रत्ययः स्यात् ककारश्चान्तादेशः / वचं भाषणे, ब्रूग्क् व्यक्तायां वाचि / कृकमव्यक्तं ब्रूते वक्ति वा कुकवाकुः कुक्कुटः कुकलासः खञ्जरीटश्च / एवं स्थूरवाकु; उच्चैर्ध्वनिः / पृकाहृषिधृषीषिकुहिभिदिविदिमृदिव्याधिगृध्यादिभ्यः कित्।।७२९॥ एभ्यः किदुः प्रत्ययः स्यात् / पशु पालनपूरणयोः / पुरुः महान् लोकः समुद्रः यजमानः राजा च कश्चित् / के शब्दे / कुः पृथ्वी / हृषच् तुष्टौ, हृषू अलीके वा। हृषुः तुष्टः अलीकः सूर्याग्निशशिनश्च / बिधृषाट् प्रागल्भ्ये / धृषुः प्रगल्भः संतापः उत्साहः पर्वतश्च / इपत् इच्छायाम् / इषुः शरः / कुहणि विस्मापने / कुहुः नष्टचन्द्रामावस्या / भिदंपि विदारणे / भिदुः वज्रः कन्दर्पश्च / विदक् ज्ञाने / विदुः हस्तिमस्तैकदेशः। मृदश क्षोदे। मृदुः अकठिनः / व्यधंच ताडने / विधुः चन्द्रः वायुः अग्निश्च / गृधूच अभिकाङ्क्षायाम् / गृधुः कामः / आदिग्रहणात् पूरैचि आप्यायने, पूरण आप्यायने वा / पूरितमनेन यशसा सर्वमिति पूरुः राजर्षिः / एवमन्येऽपि / रभिपृथिभ्यामृच रस्य // 730 / / आभ्यां किदुः प्रत्ययो रेफस्य च ऋकारः स्यात् / रभिं रामस्ये / ऋभवः देवाः / प्रथिष् प्रख्याने / पृथुः राजा विस्तीर्णश्च / स्पशिभ्रस्जेः स्लुक् च // 731 // आभ्यां किदुः प्रत्ययः सकारस्य च लुक् स्यात् / स्पशिः सौत्रः, तालव्यान्तः / पशुः तिर्यङ् मन्त्रवध्यश्च जनः। भ्रस्जीत् पाके / भृगुः प्रपातः ब्रह्मणश्च सुतः। कित्त्वात् ग्रहत्रश्चभ्रस्जपच्छ इति यत् / न्यङ्ग मेघादय इति गवम् / / दुःस्वपवनिभ्यः स्थः // 732 // दुस सु अप वनि इत्येतेभ्यः परात् ष्ठां गतिनिवृत्तावित्यस्मात् किदुः प्रत्ययः स्यात् / दुःष्ठु अशोभनम् / सुष्ठु सातिशयम् / अपष्ठु वामम् / वनिष्ठुः वपासंनिहितोऽवयवः अश्वः संभक्तः अपानं च / हनियाकृभृतृत्रो द्वे च // 733 // एभ्यः किदुःप्रत्ययो द्वे रूपे चैषां स्याताम् / हनंक हिंसागत्योः / जघ्नुः इन्द्रः वेगवाँश्च / यांक पापणे / ययुः अश्वः यायावरः स्वर्गमार्गश्च / डुइंग् करणे / चक्रुः कर्मठः वैकुण्ठश्च / टुडु,ग्क पोषणे च, भंग भरणे वा / बभ्रुः ऋषिः नकुलः राजा वर्णश्च / पृश् पालनपूरण योः / पुपुरुः समुद्रः चन्द्रः लोकश्च / तृ प्लवनतरणयोः / तितिरुः पतङ्गः / त्रैङ् पालने तत्रुः नौका।