________________ 834 सिद्धहैमबृहत्मक्रिया. [कृदन्ते समुद्रश्च / सृजत् विसर्गे, सृजिच् विसर्गे वा / रज्जुः दवरकः / पंसेर्दीर्घश्च // 718 // पसुण नाशने इत्यस्मादुः प्रत्ययो दीर्घश्वास्य / पांसुः पार्थिवं रजः। ___ अशेरान्नोऽन्तश्च // 719 // अशौटि व्याप्तावित्यस्मादुः प्रत्ययोऽकाराच्च परो नोऽन्तः स्यात् / अंशुः रश्मिः सूर्यश्च / प्रांशुः दीर्घः / नमे क् च // 720 // णमं प्रहत्वे इत्यस्मादुः प्रत्ययोऽस्य च नाक् इत्यादेशः स्यात् / नाकुः व्यलीकं वनस्पतिः ऋषिः कल्मीकश्च / / मनिजनिभ्यां धतौ च // 721 // आभ्यामुः प्रत्ययोऽनयोश्च यथासंख्यं धकारतकारी स्याताम् / मनिच ज्ञाने / मधु क्षौद्रं शीधु च / मधुः असुरः मासश्च चैत्रः। जनैचि प्रादुर्भावे / जतु लाक्षा। ___ अर्जेज च // 722 // अर्ज अर्जने इत्यस्मादुः प्रत्ययोऽस्य च ऋज् इत्यादेशः स्यात् / ऋजु अकुटिलम् / कृतेस्त च // 723 // कृतैत् छेदने कृतैप वेष्टने इत्यस्माद्वा उः प्रत्ययः स्यात् अस्य च त इत्यादेशः / तर्कः चुन्दः सूत्रवेष्टनशलाका च / नेरश्चेः // 724 // निपूर्वादश्चतेरुः प्रत्ययः / न्यथैः मृगः ऋषिश्च / किमः श्रोणित् // 72 // किम्पूर्वात् शृश् हिंसायामित्यस्मात् णिदुः प्रत्ययः स्यात् / किंशारुः शूकः धान्यशिखा उष्ट्रः हिंस्रः इषुश्च / मिवहिचरिचटिभ्यो वा // 726 / / एभ्य उः प्रत्ययः स च णिद्वा / डुमिंग्ट प्रक्षेपणे / मायुः पित्तं मानं शब्दश्च / गोमायुः शृगालः। मयुः किन्नरः उष्टः प्रक्षेपः आकूतं च / बाहुलकादावाभावः। वहीं प्रापणे / बाहुः भुजः। बहु प्रभूतम् / चर भक्षणे च / चारु शोभनम् / चरन्त्यस्माद्देवपितृभूतानि इत्यपादानेऽपि भीमादित्वात् , चरुः देवतोद्देशेन पाकः स्थाली च / चटण भेदे / चाटु प्रियाचरणम् पटुजनः प्रियवादी स्फुटवादी दय॑नं शिष्यश्च / चटु प्रियाचरणम् / ऋतृशम्भ्रादिभ्यो रो लश्च // 727 // एभ्यो णिदुः प्रत्ययो रेफस्य च लकारः / ऋक् गतौ, ऋत् प्रापणे च वा / आलुः श्लेष्मा श्लेष्मातकः कन्दविशेषश्च / तृ प्लवनतरणयोः। तालु काकुदम् / शृश् हिंसायाम् / शालु हिंस्रः कषायश्च / मृत् प्राणत्यागे / मालुः पत्रलता, यस्या मालुधानीति प्रसिद्धिः / टुहुभुंग्क् पोषणे च / भालुः इन्द्रः। आदिग्रहणादन्येऽपि /