________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 833 यापाभ्यां दे च // 714 // आभ्यां किदीः प्रत्ययोऽनयोश्च द्वे रूपे स्याताम् / यांक प्रापणे / ययीः मोक्षमार्गः दिव्यदृष्टिः आदित्यः अश्वश्च / पां पाने / पपी: रश्मिः सूर्यः हस्ती च / __ लक्षेोऽन्तश्च // 715 // लक्षीण दर्शनाङ्कनयोरित्यस्मादीः प्रत्ययो मकारधान्तः स्यात् / लक्ष्मीः श्रीः। __ भृमृतृत्सरितनिधन्यनिमनिमस्जिशीवटिकटिपटिगडिचञ्च्यसिवसित्रपिस्टस्निहिक्लिदिकन्दीन्दिविन्धन्धिवन्ध्यणिलोष्टिकुन्थिभ्य उः // 716 // एभ्य उः प्रत्ययः स्यात् / टुडु,ग्क पोषणे च, भुंग भरणे वा / भरुः समुद्रः वणिः भर्ता च / मृत् प्राणत्यागे / मरुः निर्जलो देशः गिरिश्च / तृ प्लवनतरणयोः / तरुः वृक्षः / त्सर छद्मगतौ / त्सरुः आदर्शखङ्गादिग्रहणप्रदेशः वश्चकः क्षुरिका च / तनूयी विस्तारे / तनुः देहः सूक्ष्मश्च / धन धान्ये, सौत्रः / धनुः अस्त्रं दानमानं च / अनक प्राणने / अनुः पाणः / अनु पश्चादाधर्थेऽव्ययम् / मनिच् ज्ञाने / मनूयी बोधने वा। मनुः प्रजापतिः। टुमस्जोत् शुद्धौ / मद्गुः जलवायसः। शी स्वप्ने / शयुः अजगरः स्वमः आदित्यश्च / वट वेष्टने / बटुः माणवकः / कटे वर्षावरणयोः / कटुः रसविशेषः। पट गतौ / पटुः दक्षः / गड सेचने / गडः घाटामस्तकयोर्मध्ये मांसपिण्डः स्फोटश्च! चञ्चू गतौ / चञ्चुः पक्षिमुखम् / अम्च क्षेपणे / असवः प्राणाः / वसं निवासे / वसु द्रव्यं तेजो देवता च / वसुः कश्चिद्राजा / त्रपौषि लज्जायाम् / त्रपु लोहविशेषः / शृश् हिंसायाम् / शरुः क्रोधः आयुधः हिंस्रश्च / औस्ट शब्दोपतापयोः / स्वरुः प्रतापः वज्रः वज्रास्फालनं च / ष्णिहौच पीतौ / स्नेहुः चन्द्रमाः सन्निपातजो व्याधिविशेषः पित्तं वनस्पतिश्च / क्लिदोच् आर्द्रभावे / क्लेदुः क्षेत्रं चन्द्रः भगं शरीरभङ्गश्च / क्लेदयतीति क्लेदुः चन्द्रमा इत्यन्ये / कदु रोदनाहानयोः / कन्दुः पाकस्थानं मृत्रोतं च क्रीडनम् / इदु परमैश्वये / इन्दुः चन्द्र. / विदु अवयवे / बिन्दुः विभुट् / अन्धण् दृष्टयुपसंहारे। अन्धुः कूपः व्रणश्च / बन्धंश् बन्धने / बन्धुः स्वजनः / वन्धु द्रव्यम् / अण शब्दे / अणुः पुद्गलः मूक्ष्मः रालकादिश्च धान्यविशेषः / लोष्टि संघाते। लोष्टुः मृत्पिण्डः। कुन्थश् संक्लेशे / कुन्थुः सूक्ष्मजन्तुः। स्यन्दिसृजिभ्यां सिन्ध्रजौ च // 717 // आभ्यामुः प्रत्ययोऽनयोश्च यथासंख्यं सिन्ध् रज्ज् इत्यादेशौ स्याताम् / स्यन्दौङ् स्रवणे / सिन्धुः नदः नदी 105