________________ 832 सिद्धहैमबृहत्प्रक्रिया. [ कृदन्ते दाता स्थानं फालश्च / दीव्यतेर्दीर्घश्च / दीविः कितवः द्युतिमान् कालः व्याघ्रजातिश्च / कितेद्वित्वं पूर्वस्य चखाभावो लुक् च / किकिविः पक्षिविशेषः / दिवेद्वित्वं पूर्वस्य दीर्घश्च वा / दिदिविः स्वर्गः / दीदिविः अन्नं स्वर्गश्च / कितेः किकीदिभावश्च / किकीदिविः वर्णः पक्षी च / किकिपूर्वाद् दीव्यतेः दीर्घश्च / किकीति कुर्वन् दीव्यतीति किकिदीविः चापः। शीङो इस्वश्च / शिविः राजा / अटेर चान्तः / अटविः अरण्यम् / आदिग्रहणादन्येऽपि / दृषिप्लुषिशुषिकुष्यसिभ्यः सिक् // 707 // एभ्यः कित् सिः प्रत्ययः स्यात् / पुषू प्लुष दाहे / मुक्षिः अग्निः उदपानश्च / प्लुक्षिः अग्निः जठरं कुशुलश्च / शुषंच शोषणे / शुक्षिः वायुः निदाघः यवासकः तेजश्च / कुषश् निष्कर्षे / कुक्षिः जठरम् / अशौटि व्याप्तौ / अक्षि नेत्रम् / ___ गोपादेरनेरसिः // 708 // गोप इत्यादिभ्यः परादनक् प्राणने इत्यस्मात् असिः प्रत्ययः स्यात। गोपानसिः सौधाग्रभागच्छदिः। चित्रानसिः जलचरः। एकानसिः उज्जयनी / वाराणसिः काशी नगरी / वृधृपृत्साभ्यो नसिः // 709 / / एभ्यो नसिः प्रत्ययः स्यात् / दृग्ट वरणे। वर्णसिः तरुः / धृग् धारणे। धर्णसिः शैलः लोकपालः जलं माता च / पृश पालनपूरणयोः। पर्णसिः जलधरः उलूखलं शाकादिश्च / वृश् वरणे। वर्णसिः भूमिः / षोंच अन्तकर्मणि / सानसिः स्नेहः नखः हिरण्यम् ऋणं सखा सनातनश्च / .. बियो हिक् // 710 // ब्रीश् वरणे इत्यस्मात् कित् हिः प्रत्ययः स्यात् / व्रीहिः धान्यविशेषः / __तृस्तृतन्द्रितन्यविश्य ईः / / 711 // एभ्य ईः प्रत्ययः स्यात् / तृ प्लवनतरणयोः। तरीः नौः अग्निः वायुः प्लवनश्च। स्तृग्श् आच्छादने / स्तरीः तृणं धूमः मेघः नदी शय्या च / तन्द्रिः सादमोहनयोः सौत्रः / तन्द्रीः मोहनिद्रा / तन्त्रिण कुटुम्बधारणे / तन्त्रीः शुष्कस्नायुः वादित्रं वीणा आलस्यं च / अव रक्षणादौ / अवीः प्रकाशः आदित्यः भूमिः पशुः राजा स्त्री च। नडोर्णत् // 712 // नडे: सौत्रादीः प्रत्ययः स च णित् स्यात् / नाडी आयतशुषिरं द्रव्यम् अर्धमुहूर्तश्च / वातात् प्रमः कित् // 713 / / वातपूर्वपदात् प्रेणोपसृष्टात् माक् माने इत्यस्मात् किदीः प्रत्ययः स्यात् / वातप्रमीः वात्या अश्वः वातमृगः पक्षी शमीक्षश्च /