________________ 830 सिद्धहैमबृहत्पक्रिया. [कृदन्ते एभ्यो रिः प्रत्ययः स्यात् / तकु कृच्छ्रजीवने / तङ्गिः युवा / वकुङ् कौटिल्ये। वतिः शल्यं परशुका रथः अहः कुटिलश्च / अकुङ् लक्षणे / अङ्किः चिन्हं वंशकठिनिकश्च / मकुङ् मण्डने / मङ्किः मण्डनम् शठः प्रवकश्च / अहुङ् गतौ / अंहिः पादः। अङ्ग्रेरप्येके / अघुङ् गत्याक्षेपे / अधिः / शदलं शातने / शद्रिः वज्रः भस्म हस्ती गिरिः ऋषिः शोभनश्च / अदंक भक्षणे / अद्रिः पर्वतः। षदलं विशरणादौ / सद्रिः हस्ती गिरिः मेषश्च / अशौटि व्याप्तौ / अश्रिः कोटिः। डुवपी बीजसन्ताने / वपिः केदारः / वशक् कान्तौ / वश्रिः समूहः / भूस्कुशिविशिशुभिभ्यः कित् // 693 // एभ्यः कित् रिः प्रत्ययः स्यात् / भू सत्तायाम् / भूरि प्रभूतम् , काञ्चनं च / पूत प्रेरणे। मूरिः आचार्यः पण्डितश्च / कुशच् श्लेषणे / कुश्रिः ऋषिः। विशंत प्रवेशने / विश्रिः मृत्युः ऋषिश्च / शुभि दीप्तौ / शुनिः यतिः विप्रः दर्शनीयं शुभं सत्यं च / जृषो रश्च वः // 694 // जृष्च् जरसीत्यस्मात् किद्रिः प्रत्यय ईरि सति रेफस्य वकारश्च स्यात् / जीविः शरीरम् / कुन्द्रिकुद्यादयः // 695 / / कुब्यादयः शब्दाः किद्रिप्रत्ययान्ता निपात्यन्ते / कुषेः कौतेश्च दश्चान्तः / कुन्द्रिः ऋषिः। कुद्रिः पर्वतः ऋषिः समुद्रश्च / आदिग्रहणात शौते ऽन्तः / क्षुद्रिः समुद्रः / अर्तेर्गोऽन्तः। ऋग्रिःलोकनाथः / शकेः शक्रिः बलवान् इत्यादयोऽपि भवन्ति / राशदिशकिकद्यादिभ्यस्त्रिः // 696 // एभ्यस्त्रिः प्रत्ययः स्यात् / रांक् दाने / रात्रिः निशा / शलं शातने / शत्रिः कुञ्जरः क्रौञ्चश्च / शक्लंट शक्तौ / शक्त्रिः क्रौश्चः ऋषिश्च / कद वैलव्ये सौत्रः। कत्रिः ऋषिः / अदंक भक्षणे / अत्रिः ऋषिः / पतेरत्रिः // 697 / / पत्ल गतावित्यस्मादत्रिः प्रत्ययः स्यात् / पतत्रि; पक्षी। नदिवल्ल्यर्तिकृतेररिः // 698 // एभ्योऽरिः प्रत्ययः स्यात् / णद अव्यक्ते शन्दे / नदरिः पटहः / वल्लि संवरणे / वल्लरिः लता वीणा सस्यमञ्जरी च / क् गतौ / अररिः कपाटम् / कृतैत् छेदने / कर्तरिः केशादिकर्तनयन्त्रम् / ___ मस्यसिघसिजस्थगिसहिभ्य उरिः॥६९९।। एभ्य उरिः प्रत्ययः स्यात् / मसैच परिणामे / मसुरिः मरीचिः / अमूच् क्षेपणे। असुरिः संग्रामः / घस्लं अदने / घसुरिः अग्निः / जसूच् मोक्षणे / जसुरिः समाप्तिः अशनि; अरणिः