________________ 826 सिद्धहैमबृहत्मक्रिया. [कृदन्ते लुग्वा स्यात् / वृक्षं प्रति विद्योतते / प्रतिष्ठितः / पक्षे-प्रत्तिः प्रथनं भागश्च / कोर्यषादिः // 648 // कुंक् शब्दे इत्यस्मात् यषादिस्तिः प्रत्ययः स्यात् / कोयष्टिः पक्षिविशेषः। ग्रो गृष् च // 649 // गृत् निगरणे इत्यस्मात् तिः प्रत्ययोऽस्य च गृप इत्यादेशः स्यात् / गृष्टिः सकृत्प्रसूता गौः। सोरस्तेः शित् // 650 // सुपूर्वात् असक् भुवीत्यमात् शित् तिः प्रत्ययः स्यात् / स्वस्ति कल्याणम् / शित्त्वाद् भूभावाल्लुगभावः / दृमुषिकृषिरिषिविषिशोशुच्यसिपूीणप्रभृतिभ्यः कित् // 651 // एभ्यः कित् तिः प्रत्ययः स्यात् / हूंइत् आदरे। दृतिः छागादिवङ्मयो जलाधारः। मुषश स्तेये / मुष्टिः अङ्गुलिसंनिवेशविशेषः। कृषीत विलेखने / कृष्टिः पण्डितः। रिष् हिंसायाम् / रिष्टिः प्रहरणम् / विष्लंकी व्याप्तौ / विष्टिः अवेतनकर्मकरः / शोंच तक्षणे / शितिः कृष्णः कृशश्च / शुच शोके / शुक्तिः मुक्तादिः। अशौटि व्याप्तौ / अष्टिः छन्दोविशेषः। पूयैङ् दुर्गन्धविशरणयोः। पूतिः दुर्गन्धः दुष्टम् तृणजातिश्च / इंण्क् गतौ / इति हेलादौ / टुइझंग्क् पोषणेच अपूर्वः। प्रभृतिः आदिः। कुच्योर्नोऽन्तश्च // 652 // आभ्यां कित् तिः प्रत्ययो नकारश्चान्तः स्यात् / कुङ् शब्दे / कुन्तिः राजा / कुन्तयः जनपदः / चिंग्ट् चयने / चिन्तिः राजा / __खल्यमिरमिवहिवस्यतॆरतिः // 653 // एभ्योऽतिः प्रत्ययः स्यात् / खल संचये च / खलतिः खल्वाटः / अम् गतौ / अमतिः चातकः छागः प्राट् मार्गः व्याधिः गतिश्च / रमि क्रीडायाम् / रमतिः क्रीडा कामः स्वर्गः स्वभावश्च / वहीं प्रापणे। वहतिः गौः वायुः अमात्यः अपत्यं कुटुम्बं च / वसं निवासे / वसतिः निवासः ग्रामसंनिवेशश्च। कंक् गतौ। अरतिः वायुः सरणम् अमुखं क्रोधः वर्म च। हन्तरंह् च // 654 // हनंक हिंसागत्योरित्यस्मादतिः प्रत्ययोऽस्य च अंह इत्यादेशः / अंहतिः व्याधिः पन्थाः कालः रथश्च / गो बत् च // 655 / / दृग्ट बरणे इत्यस्मादतिः प्रत्ययोऽस्य च बत् इत्यादेशः स्यात् / व्रततिः वल्ली। अश्चः क च वा // 656 // अञ्चू गतौ चेत्यस्मादतिः प्रत्ययोऽस्य च क् इत्यन्तादेशो वा स्यात् / अङ्कतिः वायुः अग्निः प्रजापतिश्च / अश्चतिः अग्निः /