________________ 822 सिद्धहैमबृहत्मक्रिया. [कृदन्ते णिवादसदिहदिहनिसहिवहितपिवपिभटिकश्चिसंपतिभ्यो णित्॥६१८॥ एभ्यो णिदिः प्रत्ययः स्यात् / कमूङ कान्तौ / कामी वसुकः कामी च / टुवम् उद्गिरणे / वामिः स्त्री / जमू अदने / जामिः भगिनी तृणं जनपदश्चैकः। घस्लं अदने / घासिः संग्रामः गर्तः अग्निः बहुभुक् च / शल गतौ / शालिः त्रीहिराजः। फल निष्पत्तौ / फालिः दलम् / तलण प्रतिष्ठायाम् / तालिः वृक्षजातिः / तडण् आघाते / ताडिः स एव / वज ब्रज ध्वज गतौ / वाजिः अश्वः पुंखावसानं च / वाजिः पद्धतिः पिटकजातिश्च / ध्वाजिः पताका अश्वश्च / राजग दीप्तौ / राजिः पङ्क्तिः लेखा च / पणि व्यवहारस्तुत्योः / पाणिः करः। वण शब्दे / वाणिः वाक् / न्याम्-वाणी / वद व्यक्तायां वाचि / वादिः वाग्मी वीणा च / षद्ल विशरणगत्यवसादनेषु / सादिः अश्वारोहः सारथिश्च / हदि पुरीषोत्सगे / हादिः लूता / हनं हिंसागत्योः / घातिः पहरणम् / केचित्तु हानिः अर्थनाश उच्छित्ति*चेति उदाहरन्ति, तत्र बाहुलकात् णिति घात् इति घात् न भवति / बाहुलकादेव णित्त्वविकल्पे हनिः आयुधम् / पहि मर्षणे। साहिः शैलः। वहिं प्रापणे। वाहिः अनड्वान् / तपं सन्तापे। तापिः दानवः / डुवपी बीजसन्ताने। वापिः पुष्करिणी / भट भृतौ / भाटिः सुरतमूल्यम् / कचुङ् दीप्तौ / काश्चिः मेखला पुरी च / णित्करणादनुपान्त्यस्यापि वृद्धिः / पत्ल गतौ संपूर्वः। संपातिः पक्षिराजः। कृशृकुटिग्रहिखन्यणिकष्यालिपलिचरिघसिगण्डिभ्यो वा // 619 // एभ्य इ. प्रत्ययः स च णिद्वा। डुकंग करणे / कारिः शिल्पी। करिः हस्ती विष्णुश्च / शुश हिंसायाम् / शारिः द्यूतोपकरणं हस्तिपर्याणं शारिका च। शरिः हिंसा शूलश्च / कुटत् कौटिल्ये / कोटि; अस्रिः अग्रभागः अष्टमं वाऽङ्कस्थानं च / कुटिः गृहं शरीराङ्गं च / ग्रहीश उपादाने / ग्राहिः पतिः / ग्रहिः वेणुः। खनग अवदारणे / खानिः खनिश्च निधिः आकरः तडागं च / अण शब्दे / आणिः अणिश्च द्वारकीलिका / कप हिंसायाम् / काषिः कर्षकः / कषिः निकपोपलः काष्ठम् अश्वकर्णः खनित्रं च / अली भूषणादौ / आलिः पङ्क्तिः सखी च / अलिः भ्रमरः। पल गतौ। पालिः जलसेतुः कर्णपर्यन्तश्च। पलिः संस्त्यायः। चर भक्षणे च / चारिः पशूनां भक्ष्यम् / चरिः प्राकारशिखरम् विषयः वायुः पशुः केशोर्णा च / वसं निवासे / वासिः तक्षोपकरणम् / वसिः शय्या अग्निः गृह रात्रिश्च / गडु वदनैकदेशे / गण्डिः गण्डिका। णित्त्वपक्षे तु अनुपान्त्यस्यापि वृद्धौ गाण्डिः धनुष्पर्व /