________________ 820 सिद्धहैमबृहत्पक्रिया. [कृदन्वे ण्डिचुल्लिघुधिमिथिरुहिदिविकीर्त्यादिभ्यः // 608 // एभ्य इः प्रत्ययः स्यात् / किलत् श्वैत्यक्रीडनयोः / केलिः क्रीडा / पिलण क्षेपे / पेलिः क्षुद्रपेला। पिशत् अवयवे / पेशिः मांसखण्डम् / चिट प्रेष्ये / चेटिः दारिका प्रेष्या च / त्रुटत् छेदने ण्यन्तः त्रोटि: चन्चुः। शुठु शोषणे। शुण्ठिः विश्वभेषजम् / तुडुङ् तोडने / तुण्डिः आस्यं प्रवृद्धा च नाभिः / कुडुङ् दाहे / कुण्डिः जलभाजनम् / भडुङ् परिभाषणे। भण्डिः शकटम् / हुडुङ् संघाते / हुण्डिः पिण्डित ओदनः। हिडुङ् गतौ च। हिण्डिः रात्रौ रक्षाचारः। पिडुङ् संघाते / पिण्डिः निष्पीडितस्नेहःपिण्डः / चुल्ल भावकरणे / चुल्लिः रन्धनस्थानम् / बुधिंच ज्ञाने / बोधिः सम्यग्ज्ञानम् / मिथग मेधाहिंसयोः / मेथिः खलमध्यस्थूणा / रुहं बीजजन्मनि / रोहिः सस्यं जन्म च / दिवूच् क्रीडादौ / देविः भूमिः। कृतण संशब्दने णिजन्तः / कीर्तिः यशः। आदिग्रहणादन्येऽपि / नाम्युपान्त्यकृगृशृपृपूभ्यः कित् // 609 // नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययः स्यात् / लिखत् अक्षरविन्यासे / लिखिः शिल्पम् / शुच शोके / शुचिः पूतः विद्वान् धर्मः आषाढश्च / रुचि अभिपीत्यां च / रुचिःदीप्तिः अभिलाषश्च। भुजंप पालनाभ्यवहारयोः। भुजिः अनिः राजा कुटिलं च / कुणत् शब्दोपकरणयोः। कुणिः विकलो इस्त; हस्तविकलश्च / सृजत् विसर्गे। सृजिः पन्थाः। द्युति दीप्तौ। धुतिः दीप्तिः। ऋत् घृणागतिस्पर्धेषु। ऋतिः यतिः। छिद्रूपी द्वैधीकरणे। छिदिः छेत्ता पशुश्च / मुदि हर्षे / मुदिः बालः। भिदंपी विदारणे / भिदिः वज्र सूचकः भेत्ता च / अछूपी दीप्तिदेवनयोः / दिः रथकारः। लिपीत् उपदेहे / लिपिः अक्षरजातिः / तुर खरणे, सौत्रः / तुरिः तन्तुवायोपकरणम् / डुलण उत्क्षेपे। डुलिः कच्छपः / विषीं दीप्तौ। लिपिः दीप्तिः। विपिमान राजवर्चस्खी च / कृषीत् विलेखने / कृषिः कर्षणं कर्षणभूमिश्च / ऋपैत् गतौ / ऋषिः मुनिः वेदश्च / कुषश् निष्कर्षे / कुषिः शुषिरम् / शुपंच शोषणे / शुपिः छिद्रं शोषणं च / हृषू अलीके / हृषिः अलीकवादी दीप्तिः तुष्टिश्च / ष्णुहौच उद्गिरणे / स्नुहिः वृक्षः। कृत् विक्षेपे / किरिः सूकरः मूषिकः गन्धर्वः गर्तश्च / गृत् निगरणे। गिरिः नराः कन्दुकश्च / शृश् हिंसायाम् / शिरिः हिंस्रः खड्गः शोकः पाषाणश्च / पृश् पालनपूरणयोः। पुरिः नगरी राजा पूरयिता च / पूङ पवने / पुविः वातः।। विदितेर्वा ॥६१०॥आभ्यामिः प्रत्यय: स्यात् स. च किद्वा। विदक् ज्ञाने।