________________ 818 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते इत्येताभ्यां आः प्रत्ययः स्यात् / विसाः चन्द्रमाः बुद्धिश्च / तालव्यान्तोऽयमित्येके। विहाः विहगः स्वर्गश्च / मिथिदिशिभ्यस्थयट्याश्वान्ताः // 601 // एभ्यः किदाः प्रत्ययः स्यात् यथासंख्यं थकारयकारख्यकाराश्चान्ताः स्युः / ऋग्ट वरणे / वृथा अनर्थकम् / मिथग् मेधाहिंसयोः। मिथ्या मृषा निष्फलं च / दिशीत् अतिसर्जने / दिष्ट्या प्रीतिवचनम् / ___ मुचिस्वदेर्ध च // 602 // आभ्यां किदाः प्रत्ययो धकारश्चान्तस्य स्यात् / मुच्छंती मोक्षणे / मुधा अनिमित्तम् / ष्वदि आस्वादने / स्वधा पिबलिः। ___ सोबॅग आह च // 603 // सुपूर्वाद् ब्रूतेराः प्रत्ययोऽस्य चाहादेशः स्यात् / खाहा देवतातर्पणम् / सनिक्षामदुषेः॥६०४।। एभ्यो धातुभ्य आः प्रत्ययः स्यात् / षणूयी दाने। सना नित्यम् / क्षमौषि सहने / क्षमा भूः क्षान्तिश्च / दुषंच वैकृत्ये / दोषा रात्रिः। डित् // 608 // धातोर्बहुलमाः प्रत्ययः स च डिन स्यात् / मनिच ज्ञाने। मा निषेधे / षोंच अन्तकर्मणि / सा अवसानम् / अनक् प्राणने / आ स्मरणादौ / पीच् पीतौ / मा स्मयने / हनक हिंसागत्योः / हा विषादे / वन भक्तौ / वा विकल्पे। रांक् दाने / रा दीप्तिः / भांक दीप्तौ। भा कान्तिः / सहपूर्वः सभा परिषत् / नाम्नीति सहस्य सः। ___स्वरेभ्य इः // 606 // खरान्तेभ्यो धातुभ्यः इः प्रत्ययः स्यात् / जिं अभिभवे / जयिः राजा / हिंट गतिवृद्धयोः। हयिः कामः। रुक् शन्दे / रविः सूर्यः / कुंक शब्दे / कविः काव्यकर्ता / ष्टुंग्क् स्तुतौ / स्तविः उद्गाता / लूग्श छेदने / लविः दात्रम् / पूर पवने। पविः वायुः वज्रं पवित्रं च / भू सत्तायाम् / भविः सत्ता चन्द्रः विधिश्च / ऋक् गतौ / अरिः शत्रुः / हंग् हरणे / हरिः इन्द्रः विष्णुः चन्दनम् मर्कटादिश्च / हरयः शक्राश्वाः / टुडु,ग्क् पोषणे च / भरिः वसुधा / सुं गतौ / सरिः मेघः / पृश् पालनपूरणयोः। परिः भूमिः / तृ प्लवनतरणयोः / तरिः नौः। दृश् विदारणे / दरिः महाभिदा / मृश् हिंसायाम् ण्यन्तः। मारिः अशिवम् / वृगश् वरणे / वरिः विष्णुः / ण्यन्ताद् वारिः हस्तिबन्धनम् / वारि जलम् / * पदिपठिपचिस्थलिहलिकलिबलिवलिवल्लिपल्लिकटिचटिवटिवधिगाध्यर्चिवन्दिनन्यविवशिवाशिकाशिछर्दितन्त्रिमन्त्रिखण्डिमण्डिचण्डि