________________ उणादिप्रकरणम् ] सिद्धहैमवृहत्पक्रिया. 815 निरुत्साहः। अव रक्षणादौ / अवसः भानुः राजा च / अवसं चापं पाथेयं च / रघौच हिंसासंराद्धयोः। 'रध इटि तु परोक्षायामेव' इति नागमे रन्धसः अन्धकजातिः / णभच् हिंसायाम् / नभसः ऋतुः आकाशः समुद्रश्च / णमं प्रवत्वे / नमसः वेत्रः प्रणामश्च / अम गतौ / अमसः कालः आहारः संसारः रोगश्च / चमू अदने / चमसः सोमपात्रं मन्त्रपूतं पिष्टं च / चमसी मुद्गादिभित्तकृता / तमूच् काङ्क्षायाम् / तमसः अन्धकारः। तमसा नाम नदी / चटण भेदे / चटसः चर्मपुटः। अत सातत्यगमने / अतसः वायुः आत्मा वनस्पतिश्च / अतसी ओषधिः / पत्ल गतौ / पतसः पतङ्गः। मृवयिभ्यां णित् // 570 // आभ्यां णिदसः प्रत्ययः स्यात् / सं गतौ / सारसः पक्षिविशेषः / वयि गतौ / वायसः काकः। वहियुभ्यां वा // 571 // आभ्यामसः प्रत्ययः स च णिद्वा / वहीं प्रापणे। वाहसः अनड्वान् शकटम् अजगरः वहनजीवश्च / वहसः अनड्वान् शकटश्च / युक् मिश्रणे / यावसं भक्तं तृणं मित्रं च / यवसम् अश्वादिघासः अन्नं च।। दिवादिरभिलभ्युरिभ्यः कित् // 572 // दिवादिभ्यो रभिलभ्युरिभ्यश्च किदसः प्रत्ययः स्यात् / दीव्यतेः-दिवसः वासरः। बीड्यतेः लत्वे बीलसः लज्जावान् / नृत्यतेः नृतसः नर्तकः / तिप्यतेः क्षिपसः योद्धा। सीव्यतेः सिवसः श्लोकः वस्त्रं च / श्रीव्यतेः श्रिवसः गतिमान् / इष्यतेः इषसः इष्वाचार्यः। रभि राभस्ये / रभसः संरम्भः उद्धर्षः अगम्भीरश्च / डुलभिष् प्राप्तौ / लभसः याचकः प्राप्तिश्च / उरिः सौत्रः / उरसः ऋषिः / फनसतामरसादयः॥५७३।। फनसादयः शब्दा असप्रत्ययान्ता निपात्यन्ते। फण गतौ नश्च / फनसः पनसः / तमेररोऽन्तो वृद्धिश्च / तामरसं पद्मम् / आदिग्रहणात् कीकसबुक्कसादयो भवन्ति / युबलिभ्यामासः // 574 // आभ्यामासः प्रत्ययः स्यात् / युक् मिश्रणे / यवासः दुरालभा / बल प्राणनधान्यावरोधयोः / बलासः श्लेष्मा। किलेः कित् // 575 / / किलत् श्वैत्यक्रीडनयोरित्यस्मात् किदासः प्रत्ययः स्यात् / किलासं सिध्मम् / किलासी पाककर्परम् / तलिकसिभ्यामीसण // 576 // आभ्यामीसण प्रत्ययः स्यात् / तलण प्रतिष्ठायाम् / तालीसं गन्धद्रव्यम् / कस गतौ / कासीसं धातुजमौषधम् /