________________ 814 सिद्धहैमबृहत्मक्रिया. [कृदन्ते कुलेश्च माषक् // 563 // कुल बन्धुसंस्त्यानयोरित्यस्मात् कलेश्च किन्माषः प्रत्ययः स्यात् / कुल्माषः अर्धखिन्नमाषादि / कल्माषः शबलः। मावावद्यमिकमिहनिमानिकष्यशिपचिमुचियजिवृतृभ्यः सः॥५६४॥ एभ्यः सः प्रत्ययः स्यात् / मांक माने / मासः त्रिंशद्रात्रः। वॉक गतिगन्धनयोः / वासः आटरूषकः। वद व्यक्तायां वाचि / वत्सः तर्णकः ऋषिः प्रियस्य च पुत्रस्याख्यानम् / अम गतौ / अंसः भुजशिखरम् / कमूङ् कान्तौ / कंसः लोहजातिः विष्णोररातिः हिरण्यमानं च / हनंक हिंसागत्योः। हंसः श्वेतच्छदः / मानि पूजायाम् / मांसं तृतीयो धातुः / कष हिंसायाम् / कक्षः तृणं गहनारण्यं शरीरावयवश्च / अशौटि व्याप्तौ / अक्षाः प्रासकाः / अक्षाणि इन्द्रियाणि रथचक्राणि च / डुपचीष पाके / पक्षः अर्धमासः वर्गः शकुन्यवयवः सहायः साध्यं च / मुच्छंती मोक्षणे / मोक्षः मुक्तिः / यजी देवपूजादौ / यक्षः गुह्यकः / वृश् िवरणे / वर्सः देशः समुद्रश्च / तृ प्लवनतरणयोः। तर्सः वीतंसः सूर्यश्च / वर्सतर्सयोर्बाहुलकान्न षत्वम् / व्यवाभ्यां तनेरीच वेः // 565 // वि अब इत्येताभ्यां परात् तनोतेः सः प्रत्ययो वेरीकारश्चान्तादेशः। वीतंसः शकुन्यवरोधः। अवतंसः कर्णपूरः।। प्लुषेः प्लष् च // 566 // प्लुषू दाह इत्यस्मात् सः प्रत्ययोऽस्य च प्लष् इत्यादेशः स्यात् / प्लक्षं नक्षत्रं वृक्षश्च / ऋजिरिषिकुषिकृतिव्रश्च्युन्दिशभ्यः कित् // 567!! एभ्यः कित सः प्रत्ययः स्यात् / ऋजि गत्यादौ / ऋक्षं नक्षत्रम् / ऋक्षः अच्छभल्लः / रिष हिंसायाम् / रिक्षा यूकाण्डम् / लत्वे लिक्षा सैव / कुष्श् निष्कर्षे / कुक्षः गर्भः / कुक्षं गर्तः। कृतैत् छेदने / कृत्सः गोत्रकृत् ओदनं वक्त्रं दुःखजातं च / ओटश्चौत छेदने / वृक्षः पादपः / उन्दैप क्लेदने / उत्सः समुद्रः आकाशं जलं जलाशयश्च / उत्सं स्रोतः / शृश् हिंसायाम् / शीर्ष शिरः। गुधिगृधेस्त च // 568 // आभ्यां कित् सः प्रत्ययस्तकारश्चान्तादेशः स्यात् / गुधच परिवेष्टने / गुत्सः रोषः तृणजातिश्च / गृधूच अभिकाङ्क्षायाम् / गृत्सः विप्रः श्वा गृध्रः अभिलाषश्च / तकारविधानमादिचतुर्थबाधनार्थम् / तप्याणिपन्यल्यविरधिनभिनम्यमिचमितमिचट्यतिपतेरसः // 569 // एभ्योऽसः प्रत्ययः स्यात् / तपं संतापे / तपसः आदित्यः पशुः धर्मः धर्मश्च / अण शब्दे / अणसः शकुनिः। पनि स्तुतौ / पनसः फलवृक्षः / अली भूषणादौ / अलस;