________________ 808 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते स्यात् / गन्धर्वः गाथकः देवविशेषश्च / लषेर्लिष् च वा // 509 // लषी कान्तौ इत्यस्माद् वः प्रत्ययोऽस्य च लिए इत्यादेशो वा / लिष्वः लम्पट; कान्तः दयितश्च / लष्वः अपत्यम् ऋषिस्थानं च / सलेर्णिद्वा // 510 // सल गतावित्यस्माद वः प्रत्ययः स च णिद्वा स्यात् / साल्वाः सल्वाश्च जनपदः क्षत्रियाश्च / निघृष्यषिश्रुगृषिकिणिविशिविल्यविपृभ्यः कित् // 511 // एभ्यः किद्वः प्रत्ययः स्यात् / घृषू संघर्षे निपूर्वः-निघृष्वः अनुकूलः सुवर्णनिकषोपल: वायुः क्षुरश्च / इषन् इच्छायाम् / इष्वः अभिलषितः आचार्यश्च / इष्वा अपत्यसंततिः। ऋषैत् गतौ / अष्वः रिपुः हिंस्रश्च / रिर्व्यञ्जनादेः केचिदिच्छन्ति / रिष्वः / मुं गतौ / सवः हवनभाण्डम् / पुष दाहे / पुष्वा निवृत्तिः जललवश्च / किणः सौत्रः / किण्वं सुराबीजम् / विशंत् प्रवेशने / विश्वं जगत् सर्वादि च / बिलत् भेदने / बिल्वः मालूरः / अव रक्षणादौ / अवेत्यव्ययम् / पृश् पालनपूरणयोः / पूर्वः दिकालनिमित्तः / __ नमो भुवो डित् // 512 // नपूर्वाद् भवतेर्डिद्वः प्रत्ययः स्यात् / अभ्वम् अद्भुतम् / लिहर्जिह च // 513 // लिहींक आस्वादने इत्यस्मात् वः प्रत्ययोऽस्य जिह इत्यादेशः स्यात् / जिह्वा रसना / प्रह्वाह्वायड्वास्वच्छेवाग्रीवामीवाव्वादयः // 514 // प्रहादयः शब्दा वप्रत्ययान्ता निपात्यन्ते / प्रपूर्वस्य हयतेादेापो यततेर्वा हादेशश्च / प्रहः प्रणतः। आवयतेराह च / आह्वा कण्ठः / यमेर्यसेर्वा हश्च / यहा बुद्धिः / अस्यतेरलोपश्च / खः आत्मा आत्मीयं ज्ञातिः धनं च / छयतेछिदेर्वा छेभावश्च / छेवा उच्छित्तिः / ग्रन्थतेगिरतेर्वा ग्रीभावश्च / ग्रीवा। अमेरीच्चान्तो दीर्घश्च वा। अमीवा बुभुक्षा / आमीवा व्याधिः / मिनोतेीर्घश्च / मीवा मनः उदकं च / तदेतत्रयमपि तन्त्रेणावृत्त्या वा निर्दिष्टम् / अवतेर्वलोपाभावश्च / अव्वा माता / आदिशब्दात् प्वादयो भवन्ति / वडिवाटिपेलचाणपणिपल्लिवल्लेरवः // 51 // एभ्योऽवः प्रत्ययः स्यात्। वड आग्रहणे सौत्रः / वडवा अश्वा / वट वेष्टने / वटवा सैव / पेल गतौ / पेलवं निःसारम् / चण हिंसादानयोश्च / चणवः अवरधान्यविशेषः। पणि व्यवहा