________________ 6EE उणादिप्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 807 रुचिकुटिकुषिकशिशालिटुभ्यो मलक् // 502 // एभ्यः किन्मलः प्रत्ययः स्यात् / रुचि अभिप्रीत्यां च / रुक्मलं सुवर्णम् / न्यवादिखात् कलम् / कुटत् कौटिल्ये / कुट्मलं मुकुलम् / कुष्श निष्कर्षे / कुष्मलं तदेव बिलं च / कश शब्दे तालव्यान्तः / कश्मलं मलिनम् / शाङ् श्लाघायाम् / लत्वे-शाल्मलः वृक्षविशेषः। गतौ द्रुमलं जलं वनं च। कुशिकामभ्यां कुलकुमौ च // 503 // आभ्या मलक् प्रत्ययः स्यात् अनयोश्च यथासंख्यं कुल कुम इत्यादेशौ च / कुश्च श्लेषणे / कुल्मलं छेदनम् / कमृङ कान्तौ / कुम्मलं पद्मम् / पतेः सलः // 504 // पतल गतावित्यस्मात् सलः प्रत्ययः स्यात् / पत्सलः प्रहारः गोमन् आहारश्च / लटिखटिखलिनलिकण्यशौसृशृगृदृपृशपिश्याशालापदिहसीणभ्यो वः // 505 // एभ्यो वः प्रत्ययः स्यात् / लट बाल्ये / लट्वा क्षुद्रचटका कुसुम्भं च / खट काळे / खवा शयनयन्त्रम् / खल संचये च / खल्वं निम्नं खलीनं च / खल्वा दृतिः। णल गन्धे / नल्वः भूमानविशेषः। कण शब्दे। कण्वः ऋषिः। कण्वं पापम् / अशौटि व्याप्तौ / अश्वः तुरगः / सं गतौ / सर्वः शम्भुः / सर्वादिश्च कृत्स्नार्थे / शश हिंसायाम् / शर्वः शम्भुः। कृत विक्षेपे / कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च / गृत् निगरणे। गर्वः अहंकारः। दृश विदारणे। दर्वाः जनपदः। दर्वः हिंस्रः। पशु पालनपूरणयोः। पर्वः रुद्रः काण्डं च / शपी आक्रोशे / शप्वः आक्रोशः। श्यैङ् गतौ / श्यावः वर्णः / शोंच तक्षणे / शावः तिर्यग्बालः / लांक आदाने / लावः पक्षिजातिः। पदिच् गतौ / पद्वः रथः वायुः भूकश्च / इस शब्दे / द्रस्वः लघुः / इण्क् गतौ / एवः केवलः / एवेत्यवधारणे निपातश्च / शीङापो ह्रस्वश्च वा // 506 // आभ्यां वः प्रत्ययो इस्वश्च वा। शीन्छ स्वप्ने / शिवं क्षेमं सुखं मोक्षपदं च / शिवा हरीतकी। शेवं धनम् / शेवः अजगरः सुखकृच्च / शेवा प्रचला निद्राविशेषः मेश्च / आप्लँट् व्याप्तौ / अप्वा देवायुधम् / आप्वा वायुः। उर्ध च // 507 // उर्दि मानकीडयोश्चेत्यस्माद वः प्रत्ययो धकारश्चान्तादेशः। ऊर्ध्वः उद्वा / उर्ध्वमुपरि / ऊर्ध्व परस्तात् / गन्धेरर्चान्तः // 508 // गन्धिण अर्दने इत्यस्माद् वः प्रत्ययोऽर् चान्तः