________________ 799 उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. च / अम गतौ / अन्त्रं पुरीतत् / मनिंच ज्ञाने / मन्त्रः छन्दः / तनूयी विस्तारे / तन्त्रं प्रसारितास्तन्तवः शाखं समूहः कुटुम्बं च। पलं विशरणादौ। सत्रं यज्ञः सदः दानं छद्म यागविशेषश्च / छदण संवरणे। छादयतीति छात्रः शिक्षकः / क्षित निवासगत्योः / क्षेत्रं कर्षणभूमिः भार्या शरीरमाकाशं च / क्षद संवरणे सौत्रः / क्षत्रं राजबीजम् / लुप्लंती छेदने / लोत्रम् अपहृतं द्रव्यम् / पत्ल गतौ / पत्रं पर्ण यानं च / धृग् कम्पने / धोत्रं रज्जुः। श्वितेर्वश्च मो वा // 452 // विताङ् वर्णे इत्यस्मात् त्रः प्रत्ययो वकारस्य च मकारो वा / श्मेत्रं श्वेत्रं च रोगौ। ____ गमेरा च // 453 // गम्लं गतावित्यस्मात् त्रः प्रत्यय आकारश्चान्तादेशः / गात्रं शरीरम् / गात्रा खट्वावयवः / चिमिदिशंसिभ्यःकित्॥४५४॥एभ्यः कित्त्रः प्रत्ययः स्यात् / चिंग्ट् चयने / चित्रम् आश्चर्यम् आलेख्यं वर्णश्च / जिमिदांच स्नेहने। मित्रं सुहृत् / अमित्रः शत्रुः। मित्रः सूर्यः / शंसू स्तुतौ च / शखं स्तोत्रमायुधं च / / ___ पुत्रादयः॥४५॥ पुत्रादयः शब्दास्त्रप्रत्ययान्ता निपात्यन्ते / पुनाति पवते वा पितृपूतिमिति पुत्रः सुतः। यदाहुः-'पूतीति नरकस्याख्या दुःखं च नरकं विदुः' पुन्नाम्नो नरकात् त्रायत इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति। आदिग्रहणादन्येऽपि / वृग्नक्षिपचिवच्यमिनमिवपिवधियजिपतिकडिभ्योऽत्रः // 456 // एभ्योऽत्रः प्रत्ययः स्यात् / ग्ट्वरणे। वरत्रा चर्मरज्जुः। णक्ष गतौ / नक्षत्रम् अश्विन्यादि। डुपचीप पाके / पचत्रं रन्धनस्थाली / वचं भाषणे / वचत्रं वचनम् / अम गतौ। अमत्रं भाजनम् / णमं प्रहत्वे / नमत्रं कर्मारोपकरणम् / टूवम् उद्गिरणे / वमत्रं प्रक्षेपः / डुवपी बीजसन्ताने / वपत्रं क्षेत्रम् / बधि बन्धने / बधत्रम् आयुधः वस्त्रं विषं शूरश्च / यजी देवपूजादौ / यजत्रः यज्वा / यजत्रमग्निहोत्रम् / पत्ल गतौ / पतत्रं बह वाहनं व्योम च / कडत् मदे। कडनं दाराः / लत्वे-कलत्रं दारा जघनं च। सोविदः कित् // 457 // सुपूर्वाद् विदः किदत्रः प्रत्ययः स्यात् / सुष्टु वेत्ति विन्दति विद्यते वा सुविदत्रं कुटुम्बं धनं मङ्गलं च / कृतेः कृन्त च // 458 // कृतैच् छेदने इत्यस्मादत्रः प्रत्ययः स्यता अस्य च