________________ [कृदन्ते 798 सिद्धहैमबृहत्मक्रिया. स्याताम् / कडेवरं मृतशरीरम् / लत्वे-कलेवरम् / कडङ्गरः वनस्पतिः / ब्रट् // 446 // सर्वधातुभ्यस्त्रट् प्रत्ययः स्यात् / छादयतीति छत्रम् छत्री वा धर्मवारणम् / पातीति पात्रमूर्जितगुणाधारः साध्वादिः / पात्री भाजनम् / स्नायतेः स्नात्रम् , स्नानम् / राजते इति राष्ट्र देशः। शिष्यतेऽनेन शास्त्रं ग्रन्थः / अमूच् क्षेपणे / अस्त्रं धनुः। जिभृमृभ्रस्जिगमिनमिनश्यसिहनिविषेर्दृद्धिश्च // 447 // एभ्यस्त्रट् प्रत्ययो वृद्धिश्चैषां स्यात / जिं अभिभवे / जैत्रः जयनशीलः / जैत्रं द्यूतम् / टुडुभुंग्क पोषणे च / भात्रै पोषः यश्च भृति गृहीखा वहति / सं गतौ / सात्रः आलयः। भ्रस्नीत् पाके / भ्राष्ट्रम् अम्बरीषम् / गम्लं गतौ। गान्त्रं मनः शरीरं लोकश्च / णमं प्रहत्वे / नान्त्रं शिरः शाखा वैचित्र्यं च / नशौच अदर्शने / नशो धुटीति नोऽन्तः / नाष्टा यातुधानाः / अश्नोतेरश्नातेर्वा आष्टम् आकाशः रश्मिश्च / हनंक हिंसागत्योः / हान्त्रं रक्षः युद्धं वधश्च / विष्लंकी व्याप्तौ। वैष्टः विष्णुः वायुश्च / वैष्टुं यकृत् त्रिदिवं वेश्म च। दिवेधी च // 448 // दीव्यतेस्त्रट् प्रत्ययो द्यौ चास्यादेशः। द्यौत्रं त्रिदिवं ज्योतिः विमानं प्रमाणं प्रतोदश्च / सूमूखन्युषिभ्यः कित् // 449 // एभ्यः कित् त्रट् प्रत्ययः स्यात् / पद प्रेरणे। मूत्रं तन्तुः शास्त्रं च / मूङ् बन्धने / मूत्रं प्रस्रावः / खनूग् अवदारणे / खात्रं कूर्दालः नडाकं ग्रामाधानमृत् चौरकृतं च छिद्रम् / उषू दाहे / उष्ट्रः क्रमेलकः। स्त्री // 450 // स्यते: सूतेः स्त्यायतेस्तृणातेर्वा त्रट् स्यात् डिच्च / स्त्री योषित् / हुपामाश्रुवसिभसिगुवीपचिवचिधृयम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपतिधूभ्यस्त्रः॥४५१॥ एभ्यस्त्रः प्रत्ययः स्यात् / हुंक् दानादनयोः। होत्रं हवनं होत्रा ऋचः / यांक प्रापणे। यात्रा प्रस्थानं यापनम् उत्सवश्च / माक् माने / मात्रा प्रमाणं कालविशेषः स्तोकः गणना च / श्रृंट् श्रवणे / श्रोत्रं कर्णः / वसिक् आच्छादने / वस्त्रं वासः / भसिं जुहोत्यादौ स्मरन्ति / भस्त्रा चर्ममयमावपनम् उदरं च / गुंग शब्दे / गोत्रः पर्वतः / गोत्रा पृथ्वी / गोत्रम् अन्ववायः / वींक प्रजनादौ / वेत्रं वीरुद्विशेषः। डुपचीए पाके / पक्त्रं पिठरं गाई पत्यं च / वचंक भाषणे / वक्त्रम् आस्यं छन्दोजातिश्च / धृङ्त् स्थाने च / धत्र: धर्मः वृक्षः रविश्च / धत्र नभः गृहसूत्रं च / धर्ना द्यौः / यमूं उपरमे / यन्त्रं शरीरसन्धानम् अरघट्टादि