SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ 794 सिद्धहैमबृहत्मक्रिया. [कृदन्ते विशेषश्च / मथे विलोडने / मथुरा नगरी / उन्दैप क्लेदने / उन्दुरः मुषिकः / मदुङ् स्तुत्यादौ / मन्दुरा वाजिशाला / चतेग याचने। चतुरः विदग्धः। चङ्किः सौत्रः। चङ्कति चेष्टते चङ्करः रथः अनवस्थितश्च / अकुङ् लक्षणे। अङ्कुङ् परोहः तरुपतानभेदश्च / घञ्युपसर्गस्य बहुलमिति बहुलवचनाद् दीर्घ अङ्करः। कर्व गतौ / कर्बुरः शबलः / चकि तृप्तिप्रतिघातयोः / चकुरः दशनः / बन्धंश् बन्धने। बन्धुरः मनोज्ञः नम्रश्च। मड्रेनलुक् वोच्चास्य // 424 // मकुङ् मण्डन इत्यस्मादुरः प्रत्ययो नकारस्य लुक् अकारस्य चोकारो वा / मुकुरः आदर्शः मुकुलं च / मकुरः आदर्शः कल्कः बालपुष्पं च / विधेः कित् // 425 // विधत् विधाने इत्यस्मात् किदुरः प्रत्ययः स्यात् / विधुरं वैशसम् / श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुरकुकुरकुकुरकुर्कुरशकुरनूपुरनिष्ठुविथुरमद्गुरवागुरादयः // 426 ॥एते किदुरप्रत्ययान्ता निपात्यन्ते / आशुपूर्वात् शुपूर्वाद्वा अश्नोतेरश्नातेर्वा आकारलोपश्च / श्वशुरः जम्पत्योः पिता / कुपूर्वात् स्कुदुङ् आप्रवणे इत्यस्मात् सलुक् च / कुकुन्दुरौ नितम्बकूपौ / पृणातेर्दोऽन्तश्च / दर्दुरः मण्डूकः मेघश्च / निपूर्वात् प्रपूर्वात् चिनोतेः चरतेर्वा डिच्च / निचुरः तरुविशेषः / लत्वे निचुलः / प्रचुरं प्रायः / चकेरिच्चास्य / चिकुरं युवतीनामीपनिमीलितमक्षि / चिकुराः केशाः / कुकेः कोऽन्तो वा / कुकुरः यादवः / कुक्कुरः श्वा / किरः कुर् कोऽन्तश्च / कुर्कुरः श्वा / शृश् हिंसायां गुणः कोऽन्तश्च / शर्कुरस्तरुणः / यत् स्तवने पोऽन्तश्च / नूपुरः तुलाकोटिः। निपूर्वात् तिष्ठतेः निष्ठुरः कर्कशः। निष्ठुरं काहलम् / व्यथेविथ् च / व्यथतेऽस्माज्जनः इत्यपादानेऽपि / विथुरः राक्षसः / मदिवात्यो!ऽन्तश्च / मद्गुरः मत्स्यविशेषः। वागुरा मृगानायः / आदिग्रहणान्मन्यतेर्धश्च / मधुरः रसविशेष इत्यादि। मीमसिपशिखाटखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्य ऊरः // 427 // एभ्य ऊरः प्रत्ययः स्यात् / मीञ्च् हिंसायाम् / मयूरः शिखी। मयां रौति मयूर इति पृषोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति / मसैच् परिमाणे / मसूरः अवरधान्यजातिः चर्मासनं च / पशिः सौत्रः / पश्यते गम्यते इति पशूरः ग्रामः / खट काझे। खटूरः मणिविशेषः / खडण भेदे / खडूरः खुरलीस्थानम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy