________________ [कदन्ते 792 सिहैमबृहत्पक्रिया. प्रत्ययः स्यात् / मदैच् हर्षे / मदिरा सुरा / मदुङ् स्तुत्यादौ / मन्दिरं वेश्म नगरं च / चदु दीप्त्याहादनयोः। चन्दिरः चन्द्रमाः हस्ती च / चन्दिरं चन्द्रिकावत् जलं च / पदिच् गतौ / पदिरः मार्गः। खद हिंसायाम् / खदिरः वृक्षविशेषः / षहि मर्षणे / सहिरः पर्वतः। वहीं प्रापणे। वहिरः बलीवर्दः। कुंक् शब्दे / कविरः अक्षिकोणः / गतौ / सरिरं जलम् / लत्वे सलिलम् / शवशरिचातः // 413 // आभ्यामिरः प्रत्ययोऽकारस्य चेकारः / शव गतौ तालव्यादिः। शिबिरं सैन्यसंनिवेशः। शश प्लुतिगतौ। शिशिरं शीतलम् ऋतुश्च / ___ अन्थेः शिथ् च // 414 // श्रथुङ् शैथिल्ये इत्यस्मादिरः प्रत्ययोऽस्य च शिथ इत्यादेशः स्यात् / शिथिरं श्लथम् / लत्वे शिथिलम् / ____ अशर्णित् // 415 // अश्नातेरश्नोतेर्वा णिदिरः प्रत्ययः स्यात् / आशिरः विष्णुः आदित्यश्च / पाशिरः बवाशी। शुषीषिबन्धिरुधिरुचिमुचिमुहिमिहितिमिमुदिखिदिच्छिादभिदिस्थाभ्यः कित् // 416 / / एभ्यः किदिरः प्रत्ययः स्यात् / शुषंच शोषणे। शुषिरं छिद्रम् / इपत् इच्छायाम् / इषिरं तृणम् / इपिरः अग्निः आहारः क्षिपः सेव्यश्च / बन्धंश् बन्धने / बधिरः श्रुतिविकलः / रुधूपी आवरणे। रुधिरं द्वितीयो धातुः / रुचि अभिप्रीत्यां च / रुचिरं दयितं दीप्तिमच्च / मुच्छंती मोक्षणे / मुचिरः धर्मः सूर्यः मेघश्च / मुहौच वैचित्ये / मुहिरः कन्दर्पः सूर्यश्च / मुहिरं तमः। मिहं सेचने / मिहिरः मेघः सूर्यश्च / मिहिरं तोयम् / तिमच् आर्द्रभावे / तिमिरं तमः तोयं रोगश्च कश्चित् / मुदि हर्षे / मुदिरः मेघः सूर्यश्च / खिदंत् परिघाते / खिदिरः त्रासः तस्करश्च / छिद्रूपी द्वैधीकरणे / छिदिरः उन्दुरः अग्निश्च / छिदिरं शस्त्रम् / भिद्रूपी विदारणे / भिदिरः अशनिः भेदश्च / ष्ठां गतिनिवृत्तौ / स्थिरः अचलः। स्थविरपिठिरस्फिराजिरादयः // 417 // एते किदिरपत्ययान्ता निपात्यन्ते / तिष्ठतेोऽन्तो इस्वश्च / स्थविरः वृद्धः / पचतेरत इत्वं ठश्च / पिठिरं साधनभाण्डम् / पिठेर्वा रूपम् / स्फायतेर्डिंच / स्फिरः स्फारः वृद्धिश्च / अजेवीभावाभावश्च / अजिरम् अङ्गणं नगरं देवः वेश्म च। आदिग्रहणादन्येऽपि / कृशृपपूग्मञ्जिकुटिकाटपटिकाण्डिशौण्डिहिंसिभ्य ईरः // 418 // एभ्य ईरा प्रत्ययः स्यात् / कृत विक्षेपे / करीरः वनस्पतिविशेषः वंशायङ्करश्च /