________________ 788 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते पूरकमीजिका असुरः निमन्त्रणं च / रमि क्रीडायाम् / रुम्रः सुन्दरः आदित्यसारथिः ब्राह्मणः विनाशश्च / कसे गतौ / विकुस्रः चन्द्रः समुद्रश्च / विकुस्रं पुष्पितम् / बाहुलकात् विकसेविकल्पः / विकस्रः। शदेरूच // 394 // शढें शातने इत्यस्मादः प्रत्ययोऽकारस्य चोकारः / शूद्रः चतुर्थो वर्णः। कृतेः कृच्छौ च // 395 // कृतैत् छेदने इत्यस्माद्रः प्रत्ययोऽस्य च क्रू कुच्छ इत्यादेशौ स्याताम् / क्रूरम् अमृदु / क्रूरः पापकर्मा / कृच्छू दुःखम् / खुरक्षुरदूरगौरविप्रकुप्रश्वभ्राभ्रधूम्रान्ध्ररन्ध्रशिलिन्ध्रौड्रपुण्डूतीवनीवशीव्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिज्रादयः॥३९६॥ एते रप्रत्ययान्ता निपात्यन्ते / खुरत् छेदने / क्षुरत् विलेखने। अनयो रलोपो गुणाभावश्च / खुरःशफः। क्षुरः नापितभाण्डम् / ननु च खुरक्षुरशब्दौ ' नाम्युपान्त्यप्रीकृगृज्ञः कः' इति केन सिद्धयतः। सत्यम् / तत्र कर्तवार्थ इह तु संप्रदानाच्चान्यत्रोणादय इत्यर्थभेदः। असर्वविषयत्वं वाऽनयोप्यिते / यथा अदेः परोक्षायां वा घस्लादेशवचनेन घसेः। एवमन्यत्रापि स्वयमभ्यूह्यम् / दुरपूर्वादिणो लुक् च / दूरं विपकृष्टम् / गवतेदे॒द्धिश्च / गौरः अवदातः। विपूर्वात् पातेलुक् च / विप्रः ब्राह्मणः / विविधं प्रातीति वा विप्रः / गुप्च् व्याकुलत्वे / आदेः कत्वं च / कुभं गहनम् गृहाच्छादनं च। वोश्वि गतिवृदयोः, अकारः भोऽन्तश्च / श्वभ्रं विलम् आकाशं च / आप्लंट व्याप्तौ अभादेशश्च / अभ्रं मेघः / धूग्श् कम्पने मोऽन्तश्च / धूम्रः वर्णविशेषः / अहुङ् गतौ धश्च / अन्ध्रः क्षत्रजातिः / रधेः स्वरानोऽन्तश्च / रन्ध्र छिद्रम् / जि इन्धैपि दीप्तौ / अस्य च तालव्यादिशिलश्वादिः / शिलिन्ध्रम् उद्भिद्विशेषः ! ओणेः डश्च / ओडूः क्षत्रजातिः / पुणेः स्वरानोऽन्तो डश्च / पुण्ड्र क्षत्रनातिः तिलकश्च / पुण्डेर्वा रूपम् / तिजेो दीर्घश्च / तीवतेर्वा / तीव्रः तीक्ष्णः उत्कृष्टश्च / नियो वोऽन्तश्च / नीवतेर्वा / नीत्रं गृहच्छदिरुपान्तः। श्यैड ईत्वं यलोपो घश्चान्तः / शीघ्रः सरितः। उरुषेर्वा गः कित् च / उग्रः रुद्रः रौद्रश्च / तुदीत् व्यथने गः किच्च / तुग्रं शृङ्गम् / भुजंप पालनाभ्यवहारयो; गः किञ्च / भुनः रश्मिसमूहः / णिदु कुत्सायाम् / किनलोपश्च / निद्रा स्वापः / तमूच काङ्खायाम् दोऽन्तश्च / तन्द्रा आलस्यम् / पल विशरणगत्यवसादनेषु / अस्य खरानोऽन्तो वृद्धिश्च / सान्द्रं धनम् / गुदेः खरा