________________ 786 सिद्धहैमबृहत्मक्रिया. [कृदन्ते धर्मविशेषः धूमश्च। वम्री उपदेहिका / टुवपी बीजसन्ताने / वप्रः केदारः प्राकारः वास्तुभूमिश्च / जप मानसे च / जमः ब्राह्मण; मण्डूकश्च / शक्लंट शक्तौ / शक्रः इन्द्रः। स्फायैङ् वृद्धौ। स्फारम् उल्वणं प्रभूतं च / वदुङ् स्तुत्यभिवादनयोः। वन्द्रः बन्दी केतुः कामश्च / वन्द्रम् समूहः / इदु परमैश्वर्ये / इन्द्रः शक्रः / पदिंच गतौ / पद्रं ग्रामादिनिवेशः शून्यं च / मदैच हर्षे / मद्रा जनपदः क्षत्रियश्च / मद्रं सुखम् / मदुङ् स्तुत्यभिवादनयोः / मन्द्रं मधुरः स्वरः। मन्द्रं गभीरम् / चद् दीप्त्याला. दयोः / चन्द्रः शशी सुवर्ण च / दमूच उपक्षये। दस्रः शिशिरं चन्द्रमाः अश्विनोज्येष्ठश्च / दस्रौ अश्विनौ। घस्लं अदने / घनः दिवसः। णसि कौटिल्ये / नस्रः नासिकापुटः ऋषिश्च / हसे हसने / हस्रः दिनं घातुकः हर्षुलश्च / हस्रं बलाधानं संनिपातश्च / सहस्रं दश शतानि / अमूच क्षेपणे / अस्रम् अश्रु / वासिच शब्दे / वास्रः पुरुषः शब्दः संघातः शरभः रासभः पक्षी च / वास्रा धेनुः। दहं भस्मीकरणे। दहः अग्निः शिशुः सूर्यश्च / पहि मर्षणे / सहः शैलः।। ऋज्यजितश्चिवञ्चिरिपिसृपितृपिपिचुपिक्षिपिक्षुपिक्षुदिमुदिरुदिछिदिभिदिखिद्युन्दिदम्भिशुभ्युम्भिदंशिचिसिवहिविसिवसिशुचिसिधिगृधिवीन्धिश्चितिवृतिनाशीसुसूभ्यः कित् // 388 // एभ्यः कित् रः प्रत्ययः स्यात् / ऋजि गतिस्थानार्जनोपार्जनेषु / ऋत्रः नायकः इन्द्रः अर्थश्च / अज क्षेपणे च / वीरः विक्रान्तः / तञ्चू वञ्चू गतौ / तक्रम् उदश्वित् / वक्रः कुटिल: अङ्गारकः विष्णुश्च / उभयत्र न्यङ्कवादित्वात् कवम् / रिपिः सौत्रः / रिपं कुत्सितम् / सृप्लं गतौ / सृपः चन्द्रः / सृमं मधु / मृपा नाम नदी / तृपौन् प्रीतौ / तृपं मेघान्तर्धर्मः आज्यं काष्ठं पापं दुःखं वा। दृपौच हर्षमोहनयोः। दृपं बलं दुःखं च / दृपा बुद्धिः / चुप मन्दायां गतौ। चुपः वायुः। क्षिपीत् प्रेरणे / क्षिप्रं शीघ्रम् / क्षुपि सादने सौत्रः / शुमं तुहिनं कण्टकिगुल्मकश्च / क्षुट्टपी संपेषे / क्षुद्रम् अणु जलगर्तश्च / क्षुद्रा मधुकर्यः / क्षुद्रः हिंस्रः। मुदि हर्षे / मुद्रा चिन्हकरणम् / रुदृक् अश्रुविमोचने / रुद्रः शंभुः। छिद्रूपी द्वैधीकरणे / छिद्रं विवरम् / भिद्रूपी विदारणे / भिद्रम् अदृढम् / भिद्रः शरः। खिदंत परिघाते / खिद्रं विघ्नः। खिद्रः विषाणं विषादः चन्द्रः दीनश्च / उन्दैप क्लेदने / उद्रः ऋषिः मत्स्यश्च / सम्पूर्वात् समुन्दन्ति आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः सागरः। भीमादिखादपादाने। दम्भूट दम्भने / दभ्रः अल्पः चन्द्रः कुशः कुशलः सूर्यश्च / शुभि दीप्तौ / शुभ्रोऽ