________________ 785 उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. __धाग्राजिशरमियाज्यतैरन्यः // 379 // एभ्योऽन्यः प्रत्ययः स्यात् / बुधांग्क् धारणे च / धान्यं सस्यजातिः / राजृग् दीप्तौ / राजन्यः ज्योतिः अग्निः क्षत्रियश्च / शृश् हिंसायाम् / शरण्यः त्राता / रमिं क्रीडायाम् / रमण्यं शोभनम् / यजी देवपूजादौ / याजन्यः क्षत्रियः यज्ञश्च / ऋक् गतौ / अरण्यं वनम् / हिरण्यपर्जन्यादयः॥३८०॥हिरण्यादयः शब्दा अन्यप्रत्ययान्ता निपात्यन्ते / हरतेरिचातः। हिरण्यं सुवर्णादि द्रव्यम् / परिपूर्वस्य पृष् सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः गर्जतेर्वा गकारस्य पकारः। पर्जन्यः इन्द्रः मेघः शकुः पुण्यं कुशलं च कर्म / आदिग्रहणादन्येऽपि / __ वदिसहिभ्यामान्यः // 381 // आभ्यामान्यः प्रत्ययः स्यात् / वद व्यक्तायां वाचि / वदान्यः दाता गुणवान् चारुभाषी वा / पहि मर्षणे / सहान्यः शैलः / तृङ एण्यः // 382 // वृश संभक्तावित्यस्मादेण्यः प्रत्ययः स्यात् / वरेण्यः परं ब्रह्म धाम श्रेष्ठः प्रजापतिः अन्नं च / ___मदेः स्यः // 383 // मदैच् हर्षे इत्यस्मात् स्यः प्रत्ययः स्यात् / मत्स्यः मीनः धूर्तश्च / - रुचिभुजिभ्यां किष्यः // 384 // रुचिभुजिभ्यां किदिष्यः प्रत्ययः स्यात् / रुचि अभिप्रीत्यां च / रुचिष्यः वल्लभः सुवर्ण च / भुजंप पालनाभ्यवहारयोः / सुजिष्यः आचार्यः भोक्ता अन्नं मृदु ओदनः दासश्च / भुजिष्यं धनम् / ___वच्यार्थिभ्यामुष्यः // 385 // आभ्यामुष्यः प्रत्ययः स्यात् / वचं भाषणे / वचुष्यः वक्ता / अर्थणि उपयाचने / अर्युष्यः अर्थी। वचोऽथ्य उत् च // 386 // वचं भाषणे इत्यस्मादथ्यः प्रत्ययोऽस्य चोत् इत्यादेशः / उतथ्यः ऋषिः।। भीवृधिरुधिवज्यगिरमिवमिवपिजपिशकिस्फायिवन्दीन्दिपदिमदिमन्दिचन्दिदसिघसिनसिहस्यसिवासिदहिसहिभ्यो रः॥३८७॥ एभ्यो रः प्रत्ययः स्यात् / बिभीक भये / भेरः भेदः करभः शरः मण्डूकः दुन्दुभिः कातरश्च / ऋफिडादिखात् लत्वे भेलः चिकित्साग्रन्थकारः शरः मण्डूकः प्रहीणः अप्राज्ञश्च / वृधूङ् वृद्धौ। वर्धः चर्मविकारः चन्द्रः मेघश्च / रुबॅपी आवरणे / रोधः वृक्षविशेषः / वज गतौ / वज्र कुलिशं रत्नविशेषश्च / अग कुटिलायां गतौ / अग्रः प्राग्भागः श्रेष्ठश्च / रमि क्रीडायाम् / रम्रः कामुकः। टुवमू उगिरणे / वनः