________________ 784 सिद्धहैमबृहत्मक्रिया. [कृदन्ते शकारषकारौ चान्तौ स्याताम् / दृशयं देशनाम आकाशम् आसनं शयनं च / दृपयः आशयः। गयहृदयादयः॥३७०॥ गयहृदयादयः शब्दाः किदयपत्ययान्ता निपात्यन्ते। गमेडिंच्च / गयः प्राणः / गया तीर्थम् / हरते ऽन्तश्च / हृदयं मनः स्तनमध्यं च। आदिशब्दाद् गणेरेयः / गणेयं गणनीयमित्यादि / मुर्घयघुयौ // 371 // मुचलंती मोक्षणे इत्यस्माद् धितावय उय इति प्रत्ययौ कितौ स्याताम् / मुकयः, मुकुयश्च अश्वतरादश्वायां जातः / वित्करणं कवार्थम् / __कुलिलुलिकलिकषिभ्यः कायः // 372 // एभ्यः किदायः प्रत्यय: स्यात् / कुलाय: नीडम् / लुलिः सौत्रः। लुलायः महिषः / कलि शब्दसंख्यानयोः। कलायः त्रिपुटः / कप हिंसायाम् / कषायः कल्कादिः / ___ श्रुदक्षिगृहिस्पृहिमहराय्यः / 373 // एभ्य आय्यः प्रत्ययः स्यात् / श्रृंट श्रवणे / श्रवाय्यः यज्ञपशुः ग्रहणसमर्थश्च श्रोता। दक्षि हिंसागत्योः। दक्षाय्यः अग्निः गृध्रः वैनतेयः दक्षतमश्च / गृहणि ग्रहणे / गृहयाय्यः वैनतेयः गृहकर्मकुशलश्च / स्पृहण ईप्सायाम् / स्पृहयाय्यः स्पृहयालुः घृतं च / स्पृहयाय्याणि तृणानि अहानि च / महण पूजायाम् / महयाय्यः अश्वमेधः। दधिषाय्यदीधीषाय्यौ // 374 // एतावाय्यप्रत्ययान्तौ निपात्येते। दधिपूर्वात् स्यतेः पत्वं च / दधिषाय्यं पृषदाज्यं मृषावादी च। दीव्यतेर्दीधीषु च / दीधीषाय्यं तदेव / ___ कौतेरियः // 375 // कुंक् शब्दे इत्यस्मात् इयः प्रत्ययः स्यात् / कवियं खलीनम् / ___ कृगः कित् // 376 // डुकंग करणे इत्यस्मात् किदियः प्रत्ययः स्यात् / क्रियो मेषः। मृजेर्णालीयः // 377 // मृजौक् शुद्धौ इत्यस्माण्णालीयः प्रत्ययः स्यात् / मार्जालीयं पापशोधनम् / मार्जालीयः अग्निः / मृजोऽस्य वृद्धिरिति वृद्धिः। णकार उत्तरार्थः। वेतेस्तादिः // 378 // वींक् प्रजनादावित्यस्मात् तकारादिणिदालीयः प्रत्ययः स्यात् / वैतालीयं छन्दोजातिः।