________________ सिद्धहैमबृहत्मक्रिया. [कृदन्ते मिथुनं स्त्रीपुंसद्वन्द्वं राशिश्च / क्षुधंच् बुभुक्षायाम् / क्षुधनः कीटकः।। फलेोऽन्तश्च // 291 // फल निष्पत्तौ इत्यस्मादुनः प्रत्ययो गश्चान्तः / फल्गुनः अर्जुनः / फल्गुनी नक्षत्रम् / वीपतिपटिभ्यस्तनः // 292 // एभ्यस्तनः प्रत्ययः स्यात् / वीक प्रजनादौ / वेतनं भृतिः / पत्लु गतौ / पत्तनम् / पट गतौ / पट्टनम् / द्वावपि नगरविशेषौ / 'पटनं शकटैगम्यं घोटकैलॊभिरेव च / नौभिरेव तु यद् गम्यं पत्तनं तत्पचक्षते"। पृपूभ्यां कित्॥२९३॥ आभ्यां कित् तनः प्रत्ययः स्यात् / पृङ्त व्यायामे / पृतना सेना / पूगश् पवने / पूतना राक्षसी। ... कृत्यशोभ्यां स्नक् // 294 // आभ्यां स्नक् प्रत्ययः स्यात् / कृतैत् छेदने / कृत्स्नं सर्वम् / अशौटि व्याप्तौ। अक्ष्णं नयनं व्याधिः रज्जुः तेजनम् अखण्डं च / . अर्तेः शसानः / / 295 // ऋक् गतावित्यस्मात् तालव्यादिः शसान; प्रत्ययः स्यात् / अर्शसानः पन्थाः इषुः अग्निश्च / ... भापाचणिचमिविषिसपतृशीतल्यलिशमिरमिवपिभ्यः पः॥२९६॥ एभ्यः पः प्रत्ययः स्यात् / भांक दीप्तौ / भाप आदित्यः ज्येष्ठश्च भ्राता। पांक् रक्षणे। पापं कल्मषम् / पापः घोरः / चण हिंसादानयोश्च / चण्पा नगरी / चण्पः वृक्षः / चम् अदने / चम्पा नगरी / विषलंकी व्याप्तौ / वेष्पः परमात्मा स्वर्ग आकाशश्च / निपूर्वात् निवेष्पः अपां गर्भः कूपः वृक्षजातिः अन्तरिक्षं च / सं गतौ / सर्पः अहिः / पशु पालनपूरणयोः / पर्पः प्लवः शंखः समुद्रः शस्त्रं च / त प्लवनतरणयोः। तर्पः उडुपः नौश्च / शीक् स्वप्ने / शेपः पुच्छम् / तलण प्रतिष्ठायाम् / तल्पं शयनीयम् अङ्गं दाराः युद्धं च / अली भूषणादौ / अल्पं स्तोकम् / शमूच उपशमे / शम्पा विद्युत् काञ्ची च / विपूर्वाद् विशम्पः दानवः / रमि क्रोडायाम् / रम्पा चर्मकारोपकरणम् / टुवपी बीजसन्ताने / वप्पः पिता / युसुकुरुतुच्युस्त्वादेरूच्च // 297 // एभ्यः पः ऊकारश्चान्तादेशः / युक् मिश्रणे / यूपः यज्ञपशुवन्धनकाष्ठम् / पुंग्ट् अभिपवे / सूपः मुद्गादिभित्तकृतः / कुंक शब्दे / कूपः पहिः। रुक् शब्दे / रूपं वेतादि लावण्यं स्वभावश्च / तुक् वृत्त्यादौ / तूप आयतनविशेषः। च्युङ् गतौ / च्यूपः आदित्यः वायुः संग्रामश्च / ष्टुंग्क् स्तुतौ / स्तूपः बोधिसत्त्वभवनम् उपायतनं च / आदिशब्दादन्येऽपि /