________________ 772 सिद्धहैमबृहत्पक्रिया. [ कृदन्ते अवयवे नलोपश्च / बिदनः गोत्रकृत् / गमे च / गगनम् आकाशम् / गाहौल विलोडने इस्वश्च / गहनं दुर्गमम् / आदिशब्दात्काञ्चनकाननादयो भवन्ति / ' संस्तुस्पृशिमन्थेरानः // 276 // संपूर्वात् स्तोः स्पृशेश्च संपूर्वाभ्यां वा स्तुस्पृशिभ्यां मन्थेश्चानः प्रत्ययः स्यात् / ष्टुंगक स्तुतौ / संस्तवानः सोमः होता महर्षिः वाग्ग्मी च / स्पृशंत स्पर्श / स्पर्शानः मनः। संस्पर्शानः मनः अग्निश्च / मन्यश् विलोढने / मन्थानः खजकः / युयुजियुधिवुधिमृशिदृशीशिभ्यः कित्॥२७७॥ एभ्यः किदानः प्रत्ययः स्यात् / युक मिश्रणे / युवानः तरुणः। युजंपी योगे। युजानः सारथिः। युधिंच संपहारे। युधानः रिपुः / बुधिंच ज्ञाने / बुधानः आचार्यः पण्डितो वा। मृशंद आमर्शने / मृशानः विमर्शकः / दृशृं प्रेक्षणे / दृशानः लोकपालः / युजादिप्रसिद्धकर्था एते / ईशिक् ऐश्वर्ये / ईशानः ईश्वरः / मुमुचानयुयुधानशिश्विदानजुहुराणाजहियाणाः // 278 // एते किदानप्रत्ययान्ता निपात्यन्ते / मुचेदित्वं च मुमुचानः मेघः। एवं युधिंच् संप्रहारे / युयुधानः साहसिकः राजा च कश्चित् / श्विताङ् वर्णे / अस्य दश्च / शिश्विदानः दुराचारो द्विजः / हुर्छा कौटिल्ये अस्यान्तलुक् च / जुहुराणः कठिनहृदयः कुटिलः अग्निः अध्वर्युः अनवाश्च / ह्रींक् लज्जायाम्। जिहियाणः नीतिमान् / सर्वे एवैते मुच्यादिप्रसिद्धक्रियाकर्तृवचना इत्येके / अन्ये तु मुमुक्षादिसन्नन्तप्रकृतीनामेतनिपातनं, तेन सन्नन्तक्रियाकर्तृवचना इत्याहुः।। ऋञ्जिरञ्जिमन्दिसह्यहिभ्योऽसानः ॥२७९॥एभ्योऽसानः प्रत्ययः स्यात् / ऋजुङ भने / ऋञ्जसानः महेन्द्रः मेघः श्मशानं च / रञ्जी रागे। रञ्जसान: मेघः धर्मश्च / मदुङ् स्तुत्यादिषु / मन्दसानः हंसः चन्द्रः सूर्यः जीवः स्वमः अग्निश्च / पहि मर्षणे / सहसानः दृढः मयूरः यजमानःक्षमावाश्च / अहं पूजायाम् / अहंसानः चन्द्रः तुरंगमश्च / रुहियजेः कित् // 280 // आभ्यां किदसानः प्रत्ययः स्यात् / रुहं जन्मनि। रुहसानः विटपः / यजी देवपूजादौ / इजसानः धर्मः। वृधेर्वा // 281 // वृधेरसानः प्रत्ययः किद्वा स्यात् / वृधृङ् वृद्धौ / वृधसानः गर्भः। वर्धसानः गिरिः मृत्युः गर्भः पुरुषश्च / श्याकठिखलिनल्यविकुण्डिभ्य इनः // 282 // एभ्य इनः प्रत्ययः स्यात् /