________________ सिद्धहैमबृहत्मक्रिया. [ कृदन्ते ओषधिजातिश्च / रस्नं द्रव्यजातिः। रस्ना जिह्वा / रस्नः तुरङ्गः दण्डश्च। जीण्शीदीयुध्यविमीभ्यः कित् // 261 // एभ्यः कित् नः प्रत्ययः स्यात् / जिनः अर्हन् बुद्धश्च / इण्क् गतौ / इनः स्वामी संनिपातः ईश्वरः राजा सूर्यश्च / शी स्वप्ने / शीनः पीलः / दीच् क्षये / दीनः कृपणः खिन्नश्च / बुधिंच् ज्ञाने ! बुध्नः मूलं पृष्ठान्तः रुद्रश्च / अव रक्षणादौ / ऊनम् अपरिपूर्णम् / मीच् हिंसायाम् / मीनः मत्स्यः राशिश्च / सेर्वा // 262 // पिंगट बन्धने इत्यस्मात् नः प्रत्ययः स च किद्वा / सिनः कायः वस्त्रं बन्धश्च / सेना चमूः / सोरू च // 263 // पुंग्ट् अभिषवे इत्यस्मान्नः प्रत्यय ऊकारश्चान्तादेशः। सूना घातस्थानम् दुहितापुत्रः प्रकृतिः आघाटस्थानं च / रमेस्त च // 264 // रमि क्रीडायामित्यस्मात् नः प्रत्ययस्तश्चान्तादेशः। रत्नं वज्रादि। क्रुशेवृद्धिश्च // 26 // क्रुशं आहानरोदनयोरित्यस्मात् नः प्रत्ययोऽस्य च वृद्धिः स्यात् / क्रौश्नः श्वापदः। [सुनिभ्यो माङो डित् // 266 // धुमुनिपूर्वात् माङ्क् मानशब्दयोरित्यस्मात् डित् न; प्रत्ययः स्यात् / घुम्नं द्रविणम् / सुम्नं सुखम् / निम्नं नतम् / शीङ सन्वत् // 267 // शीङ्क् स्वप्ने इत्यस्मात् डित् नः प्रत्ययः स च सन्वत् स्यात् / शिश्नं शेपः। दिननग्नफेनचिन्हबध्नधेनस्तेनच्यौनादयः / / 268 // एते नपत्ययान्ता निपात्यन्ते। दीव्यतेः किल्लुक् च। दिनम् अहः। नपूर्वाद्वसेाऽन्तो धातोर्लक् च / न वस्ते नग्नः अवसनः। फणेः फलेः स्फायेर्वा फेभावश्च / फेनः बुबुदसंघातः। चहेरिचोपान्त्यस्य / चिन्हमभिज्ञानम् / बन्धेब्रुध् च / ब्रध्नः रविः प्रजापतिः ब्रह्मा स्वर्गः पृष्ठान्तश्च / धयतेरेत्वं च / धेना सरस्वती माता च / धेन समुद्रः। ईत्वं चेत्येके / धीना / स्त्यायेस्ते च / स्तेनः चौरः / च्यवतेर्वृद्धिः कोऽन्तश्च / च्यौनपक्षस्थानम् अनुजः क्षीणपुण्यश्च / च्यौकी कांस्यादिपात्री / आदिशब्दादन्येऽपि / बसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिदहिवह्या 9 // एभ्योऽनः प्रत्ययः स्यात् / युक् मिश्रणे / यवनाः जनपदः। यवनं मिश्रणम् / असूच प्रक्षेपणे / असनः बीजकः / रसण आस्वादनंस्नेहनयोः। रसना