SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ 766 सिद्धहैमबृहत्मक्रिया. [कृदन्ते अवगथः अवगाथः अक्षसंधातः प्रातःसवनं रथयानं साम पन्थाश्च / / __नीनूरमितृतुदिवचिरिचिसिचिश्विहनिपागोपावोद्गाभ्यःकित् // 227 // एभ्यः कित् थः प्रत्ययः स्यात् / णींग पापणे / नीथं जलम् / सुनीथो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च / यत् स्तवने / नूथं तीर्थम् / रमि क्रीडायाम् / रथः स्यन्दनः। तृ प्लवनतरणयोः / तीथै जलाशयावगाहनमार्गः पुण्यक्षेत्रमाचार्यश्च / तुदींत व्यथने / तुत्थं चक्षुष्यो धातुविशेषः। वचं भाषणे / उक्थं शास्त्रं सामवेदश्च / उक्थानि सामानि / रिपि विरेचने / रिक्थं धनम् / पिचीत् क्षरणे / सिक्थं मदनं पुलाकश्च / टुओश्वि गतिद्धयोः / शूथः यज्ञप्रदेशः / हनं हिंसागत्योः। हथः पन्थाः कालश्च / पां पाने / पीथं बालघृतपानम् अम्भः नवनीतं च / पीथः मकरः रविश्च / गोपूर्वात् गोपीथः तीर्थविशेष; गोनिपानं जलद्रोणी कालविशेषश्च / गैं शब्दे अवगीथम् / यज्ञकर्मणि प्रातःशंसनम् उद्गीथः शुनामूर्ध्वमुखानां विरावः सामगानं प्रथमोच्चारणं च / न्युभ्यां शीङः // 228 // निउत्पूर्वात् शीङा खप्ने इत्यस्मात् कित थः प्रत्ययः स्यात् / निशीथः अर्धरात्रः रात्रिः प्रदोषश्च / उच्छीथः स्वप्नः टिटिभश्च / अवभृनिक्रसमिणभ्यः // 229 // अवपूर्वाद् विभतेः निस्पू दर्तेः संपूर्वादेतेश्च कित थः प्रत्ययः स्यात् / अवभृथः यज्ञावसानं यज्ञस्नानं च / निर्ऋथः निकायः / निक्रंथं स्नानम् / समिथः संगमः गोधूमपिष्टं च / समिथं समूहः। सर्णित् // 230 // तूं गतावित्यस्मात् णित् थः प्रत्ययः स्यात् / सार्थः समूहः। पथयूथगूथकुथतिथनिथसूरथादयः॥२३१।। एते थप्रत्ययान्ता निपात्यन्ते / पलतेर्लो लुक् च / पथः पन्थाः / यौतेर्तुवतेश्च दीर्घश्च यूथं समूहः / गूथममेध्यं विष्ठा च / किरतेः करोतेर्वा कुश्च / कुथः कुथा वा आस्तरणम् / / तनोतेस्तिठतेर्वा तिश्च / तिथः कालः। तिम्यतेस्तिथः प्रावृट्काल;। नयतेईस्वश्च / निथः पूर्वक्षत्रियः कालश्च / सुपूर्वाद् रमेः सोर्दीर्घश्च कित् च / सूरथः दान्तः / आदिग्रहणाद् निपूर्वाद् रौतेदीर्घत्वं च / निरूथः दिक् / निरूथं पुण्यक्रमनियतम् / एवं संगीथप्रगाथादयो भवन्ति / / भृशीशपिशमिगमिरमिवन्दिवश्चिजीविप्राणिभ्योऽथः // 232 // एभ्योऽथः प्रत्ययः स्यात् / टुडु,गक् पोषणे च / भरथः कैकेयीसुतः अग्निः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy