SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ 762 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते च / वसूच् स्तम्भे / वस्तः छागः / असूच क्षेपणे / अस्तःगिरिः / तमूच उपक्षये वितस्ता नदी / मसैच् परिणामे / मस्तः मूर्धा / इणं गतौ / एतः हरिणः वर्णः वायुः पथिकश्च / शीरीभूदूमूघृपाधाचित्यर्त्यञ्जिपसिमुसिसिबिसिरमिधुर्विपूर्विभ्यः कित् // 201 / / एभ्यः कित् तः प्रत्ययः स्यात् / शी स्वप्ने / शीतं स्पर्शविशेषः / रीश् गतिरेषणयोः। रीतं सुवर्णम् / भू सत्तायाम् / भूतः ग्रहः / भूतं पृथिव्यादि / दूङ् च परितापे / दूतः वचोहरः। मूङ बन्धने / मूतः दध्यर्थ क्षीरे तक्रसेकः वस्त्रावेष्टनबन्धनम् आचमनी आलानं पाशः बन्धनमात्रं धान्यादिपुटश्च / धू सेचने / घृतं सर्पिः। पां पाने / पीतं वर्णविशेषः। डुधांग्क् धारणे च / 'धागः' इति हिः / हितम् उपकारि / चितै संज्ञाने / चित्तं मनः / ऋक् गतौ / ऋतं सत्यम्। अञ्जोए व्यक्तिम्रक्षणादिषु / अक्तः म्रक्षितः व्यक्तीकृतः परिमितः प्रेतश्च / पुसच विभागे। पुस्तः लेख्यपत्रसंघातः लेप्यादिकर्म च / मुसच् खण्डने / मुस्ता गन्धद्रव्यम् / बुसच् उत्सर्गे / बुस्तः प्रहसनम् / विसच् प्रेरणे। विस्तं सुवर्णमानम् / रमिं क्रीडायाम् / सुरतं मैथुनम् / धुर्वै हिंसायाम् / धूर्तः शठः / पूर्व पूरणे। पूर्तः पुण्यम् / __ लूम्रो वा // 202 // आभ्यां तः प्रत्ययः स च किद्वा / लूगश् छेदने / लूता क्षुद्रजन्तुः / लोतः बाष्पं लवनं वस्तः कीटजातिश्च / मुंत प्राणत्यागे। मृतः गतपाणः / मतः ऋषिः प्राणी पुरुषश्च / सुसितनितुसेदर्दीर्घश्च वा // 203 // एभ्यः कित् तः प्रत्ययो दीर्घश्च वा / पुंगट अभिषवे / मूतः सारथिः / मुतः पुत्रः। पिंगट बन्धने / सीता जनकात्मजा सस्यं हलमार्गश्च / तनूयी विस्तारे / तातः पिता पुत्रेष्टनाम च। ततं विस्तीर्ण वाद्यविशेषश्च / तुस शब्दे / तूस्तानि वस्त्रदशाः। तुस्ताः जटाः प्रदीपनं च। पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसूरतमुहूर्तादयः॥२०४॥ एते कित्तप्रत्ययान्ता निपात्यन्ते / पूडो हस्खश्च / पुतः स्फिक् / पीङस्तोऽन्तश्च / पित्तं मायुः। निपूर्वात् मिनोतेर्मित् च। निमित्तं हेतुः दिव्यज्ञानं च। उभेलुक् च / उत आशङ्काधर्थमव्ययम् / शकेः शुचेर्वा शुक्भावश्च / शुक्तं कल्कजातिः। ताडयतेस्तकतेस्तिजेर्वा तिक् च / तिक्तो रसविशेषः / लीयतेः पोऽन्तो इखश्च / लिप्तं श्लेषः अंसदेशश्च / सुपूर्वाद् रमेः सोर्दीर्घश्च / सूरतः दमितो हस्ती अन्यो वा दान्तः। हुर्छः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy