________________ 759 उणादिपकरणम् ] सिद्धहैमबृहत्पक्रिया. चिन्तानिशामनवादित्रग्रहणेषु / वेण्णा कृष्णवेण्णा च नाम नदी / पृश् पालनपूरणयोः / पर्ण पत्रं शिरश्च / कृत विक्षेपे / कर्णः श्रवणं कौन्तेयश्च / वृश वरणे। वर्णः शुक्लादिः ब्राह्मणादिः अकारादिः यशः स्तुतिः प्रकारश्च / तृ प्लवनतरणयोः / तर्णः वत्सः। जषच जरसि / जर्णः चन्द्रमाः वृक्षः कर्कः क्षयधर्मा शकुनिश्च / ९ङ्त आदरे / दर्णः पर्णम् / मृप्लं गतौ / सर्णः सरीसृपजातिः / पणि व्यवहारस्तुत्योः / पण्णं व्यवहारः। घृवीवाशुष्युषितृषिकृष्यर्तिभ्यः कित् // 183 // एभ्यः कित् णः प्रत्ययः स्यात् / धृ सेचने / घृणा कृपा। वीक प्रजनादिषु / वीणा वल्लकी / हेग् स्पर्धाशब्दयोः। हूणः म्लेच्छजातिः। शुपंच शोपणे / शुष्णः निदाघः / उषू दाहे / उष्णः स्पर्शविशेषः / नितृष्च पिपासायाम् / तृष्णा पिपासा / कृषीत् विलेखने / कृष्णः वर्णः विष्णुः मृगश्च / ऋक् गतौ। ऋणं वृद्धिधनम् जलं दुर्गभूमिश्च। द्रोर्वा // 184 // टुं गतौ इत्यस्मात् णः प्रत्ययः स्यात् स च किद्वा / द्रुणा ज्या / द्रोणः चतुराढकं पाण्डवाचार्यश्च / द्रोणी नौः। गौरादित्वाद् ङीः / ____ स्थाक्षुतोरूच // 185 // एभ्यो णः प्रत्यय ऊकारश्चान्तादेशः / ष्ठां गतिनिवृत्तौ / स्थूणा तन्तुधारिणी गृहधारिणी शरीरधारिणी लोहप्रतिमाव्याधिविशेषौ च / टुक्षुक् शब्दे / लणमपराधः / तुंक् वृत्त्यादिषु / तूणः इषुधिः। भ्रूणतृणगुणकार्णतीक्ष्णश्लक्ष्णाभीक्ष्णादयः // 186 // एते णप्रत्ययान्ता निपात्यन्ते / भृगो भ्रू च / भ्रूणः निहीनः अर्भकः स्त्रैणगर्भश्च / तरतेईस्वश्च / तृणं शष्पादि। गायतेर्गमेणातेर्वा गुभावश्च / गुण उपकारः आश्रितः अप्रधानं ज्या च / कृगो वृद्धिः कान्तश्च / कार्णः शिल्पी / तिजेदीर्घः सश्च परादिः। तीक्ष्णं निशितम् / श्लिषेः सोऽन्तोचेतः / श्लक्ष्णमकर्कशं सूक्ष्मं च / अभिपूर्वादिषेः किच्च सोऽन्तः / अभीक्ष्णमजस्रम् / आदिग्रहणादन्येऽपि / तृकशृपृभृश्रुरुरुहिलक्षिविचक्षिचुक्किवुक्तियङिमङ्किकाङ्कचरिसमीरेरणः // 187 / एभ्योऽणः प्रत्यय: स्यात् / तृ प्लवनतरणयोः / तरणम् / कृत् विक्षेपे / करणम् / शृश् हिंसायाम् / शरणं गृहम् / पृश् पालनपूरणयोः / परणम् / टुडु,ग्क् पोषणे च / भरणम् / वृन्ट वरणे / वरणः वृक्षः सेतुबन्धश्च / वरणं कन्यापतिपादनम् / श्रृंट् श्रवणे। श्रवणः कर्णः भिक्षुश्च / रुक् शब्दे