________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 757 भक्तौ / वण्डः अल्पशेफः निश्चर्मागशिश्नश्च / शमू दमूच उपशमे / शण्डः उत्सृष्टः पशुः ऋषिश्च / दण्ड; वनस्पतिप्रतानः राजशासनं नालं प्रहरणं च / रमि क्रीडायाम् / रण्डः पुरुषः रण्डा स्त्री रण्डमन्तःकरणम् / त्रयमपि स्वसंबन्धिशून्यमेवमुच्यते / तमेस्तनेर्वा तण्डः ऋषिः। वितण्डा तृतीयकथा। गमेः गण्डः कपोलः / भामि क्रोधे / भाण्डमुपस्करः। कण्यणिखनिभ्यो णिद्वा // 169 // एभ्यो डः प्रत्ययः स्यात् स च णिद्वा। कण अण शब्दे / काण्डः शरः फलसंघातः पर्व च / काण्डं भूषणं पर्व च / आण्डः मुष्कः / अण्डः स एव योनिविशेषश्च / खनूग् अवदारणे / खाण्ड; कालाश्रयो गुडः / खण्डः इक्षुविकारोऽन्यः / खण्डं शकलम् / कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् // 170 // एभ्यः कित् डः प्रत्ययः स्यात् / कुछ शब्दे / कुडः घटः हलं च / गुंङ् शब्दे / गुडः गोल: इक्षुविकारश्च / गुडा सन्नाहः। हुंक् दानादनयोः। हुडः मूर्खः मेषश्च / णींग पापणे। नीडं कुलायः / कुणत् शब्दोपकरणयोः। कुण्डं भाजनं जलाधारविशेषश्च / कुण्डः भर्तरि जीवति जारेण जातः अपद्विन्द्रियश्च / तुणत् कौटिल्ये। तुण्डं मुखम् / पुणत् शुभे / पुण्डः भिन्नवर्णः / मुणत् प्रतिज्ञाने / मुण्डः परिवापितकेशः / शुनत् गतौ / शुण्डा सुरा इस्तिहस्तश्च / आदिग्रहणादन्येभ्योऽपि भवति / ऋमृतृव्यालिह्यविचमिवमियमिचुरिकुहेरडः // 171 // एभ्योऽडः प्रत्ययः स्यात् / ऋक् गतौ / अरडः तरुः / सं गतौ / सरडः भुजपरिसर्पः तरुश्च / तु प्लवनतरणयोः। तरडः वृक्षजातिः। व्यंग संवरणे / व्याडः दुःशीलः हिंस्रः पशुः भुजगश्च / लिहींक आस्वादने / लेहडः श्वा चौर्यग्रासी च / अव रक्षणादौ / अवडः क्षेत्रविशेषः / चमू अदने / चमडः पशुजातिः / टुवम् उद्गिरणे / वमडः लूताजातिः / यम् उपरमे / यमडो वनस्पतिः युगलं च / चुरण स्तेये / चोरडः चोरः / कुहणि विस्मापने / कुहडः उन्मत्तकः। विहडकहोडकुरडकेरडक्रोडादयः // 172 // एतेऽडप्रत्ययान्ता निपात्यन्ते। विपूर्वाद् हन्तेरनो लुक् च / विहडः शकुनिः मूढचित्तश्च / कर्हः प्रत्ययाकारस्य चौकारः। कहोडः ऋषिः। कुरेर्गुणाभावश्च / कुरडः मार्जारः। किरतेः केर् च / केरडः त्रैराज्ये राजा / कृगः कित् प्रत्ययाकारस्य चौकारः। क्रोडा किरिः अङ्कश्च / आदिग्रहणाल्लहोडादयः /