SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [व्यंजनान्त(ल्लिग संबंधिनो वा ङसेवकारात् तत्सहचरितस्य भ्यसः स्थानेऽद् इत्ययमादेशः स्यात् / त्वद् / मद् / युवाभ्याम् / आवाभ्याम् / युष्मद् / अस्मद् / _ 320 तव मम ङसा // 2 / 1 / 18 / युष्मदस्मदोः स्वसंबंधिनाऽन्यसंबंधिना वा डन्स्प्रत्ययेन यथासंख्यं तव मम इत्येतावादेशौ स्याताम्. पाग्चाकः / तव / मम / मियतव / प्रियमम / ङसेति किम् / तब प्रियस्वत्यियः / मत्मियः / प्राग्चाक इत्येव / तक / ममक / ओसि युवावादेशे 'टाङ्योसि' इति ये / युवयोः आवयोः।। 321 आम आकम् / / 2 / 1 / 20 / / युष्मदस्मद्भ्यां परस्य स्वसंबंधिनोऽन्यसंबंधिनो वाऽऽमः स्थाने आक मत्यादेशः स्यात् / युष्माकम् / अस्माकम् / प्रिययुष्माकम् / प्रियास्माकम् / आकमित्याकारो ण्यन्तार्थम् / युष्मानाचक्षाणानां, णौ, किपि, युष्माकम् / अस्माकम् / केचित्तु तत्संबंधिन एवाम आकमादेशमिच्छन्ति, तथाम्पत्यये दकारस्य यत्वमपीच्छन्ति, तन्मते प्रिया यूयं येषां तेषां प्रिययुष्मयाम् / प्रियास्मयाम् / एवमतियुष्मयाम् / अत्यस्मयाम् / त्वयि / मयि / युवयोः / आवयोः / युष्मासु / अस्मासु / _ अथ त्वा मां वा अतिक्रान्तः इति विग्रहे ' त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ' इत्यत्र एकत्वेन युष्मदस्मदोविशेषणात् सर्वत्र त्वमादेशयोः प्राप्तौ, सिजस्डेडस्सु पुनः परत्वात् त्वमहमादयो भवन्ति / अतित्वम् / अत्यहम् / अतित्वाम् / अतिमाम् / अतियूयम् / अतिवयम् / अतित्वाम् 2 / अतिमाम् 2 / अतित्वान् / अतिमान् / अतित्वया / अतिमथा। अतित्वाभ्याम् / अतिमाभ्याम् / अतित्वाभिः। अतिमाभिः। अतित्वभ्यम् / अतिमभ्यम् / अतित्वाभ्याम् / अतिमाभ्याम् / अतिखभ्यम् / अतिमभ्यम् / अतित्वत् / अतिमत् / अतिवाभ्याम् / अतिमाभ्याम् / अतिवत् / अतिमत् / अतिता / अतिमम / अतिखयोः / अतिमयोः / अतिखाकम् / अतिमाकम् / अतिवयि / अतिमयि / अतित्वयोः / अतिमयोः / अतित्वासु / अतिमासु / __ अथ च युवां आवां वा अतिक्रान्त इति विग्रहे तु ' मन्तस्य युवावौ द्वयोः' इत्यत्र द्वित्वेन युष्मदस्मदोविशेषणात् सर्वत्र युवावादेशयोः प्राप्तौ, सिजस्लेङस् इत्येतेषु पुनः परखात् बमहमादयो भवन्ति / अतिखम् / अत्यहम् / अतियुवाम् / अत्यावाम् / अतियूयम् / अतिवयम् / अतियुवाम् 2 / अत्यावाम् 2 / अतियुवान् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy