________________ [कृदन्ते 744 सिद्धहैमबृहत्पक्रिया. कञ्चुकांशुकनंशुकपाकुकहिवुकचिबुकजम्बुकचुलुकचूचुकोल्मुकभावुकपृथुकमधुकादयः // 57 // एते किदुकप्रत्ययान्ता निपान्यन्ते / कचि बन्धने। अशौटि व्याप्तौ। नशौच अदर्शने / एषां स्वरानोऽन्तश्च / कञ्चुकः कूर्पासः। अंशुकं वस्त्रम् / नंशुको रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च / पचेः पाक् च / पाकुकः लघुपाची सूपः सूपकारः अध्वर्युश्च / हिनोतिचिनोतिजमतिनां बोऽन्तश्च / हिबुकं लग्नाचतुर्थस्थानम् रसातलं च / चिबुकं मुखाधोभागः। जम्बुकः शृगालः। चुलुम्पः सौत्रः अन्त्यस्वरादिलोपश्च / चुलुम्पतीति चुलुकः करकोशः। चते चूच च। चूचुकः स्तनाग्रभागः / ज्वलेरुल्म् च / उल्मुकम् अलातम् / भातेोऽन्तश्च / भावुकः भगिनीपतिः। प्रथिष् प्रख्याने। पृथुकः शिशुः व्रीह्याद्यभ्यूषश्च / मचि कल्कने धश्चान्तादेशः। मधुकं यष्टीमधु / आदिग्रहणाद् वालुकीवालुकादयो भवन्ति / मृमन्यञ्जिजलिवलितालमलिमल्लिभालिमण्डिबन्धिभ्य ऊकः // 28 // एभ्य ऊकः प्रत्ययः स्यात् / भृत् प्राणत्यागे / मरूकः मयूरः मृगः निदर्शनेभः तृणं च / मनिंच ज्ञाने। मनूकः कृमिजातिः। अञ्जौप व्यक्तिम्रक्षणगतिषु / अञ्जूकः हिंस्रः। जल घात्ये / जलूका जलजन्तुः। बल प्राणनधान्यावरोधयोः। पलूकः उत्पलमूलं मत्स्यश्च / तलण प्रतिष्ठायाम् / तलूकः खकृमिः / मलि धारणे / मलूकः सरोजश. कुनिः / मल्लि धारणे / मल्लूकः कृमिजातिः। भलिण आभण्डने / भालूकः ऋक्षः। मडु भूषायाम् / मण्डूकः दर्दुरः / वन्धंश् बन्धने / बन्धूकः बन्धुजीवः / शल्यर्णित् // 59 // आभ्यां णिदूकः प्रत्ययः स्यात् / पलफलशल गतौ / शालूकं जलकन्दः बलवाँश्च / अण शब्दे / आणूकम् असिमलम् / ___ कणिभल्लेर्दीर्घश्च वा // 60 // आभ्यामूकः प्रत्ययो दीर्घश्वानयोर्वा / कण शब्दे / कणूकः धान्यस्तोकः / काणूकः पक्षी / काणूकम् अक्षिमलः तमो वा / भल्लि परिभाषणहिंसादानेषु / भल्लूकः भाल्लूकश्च ऋक्षः / शम्बूकशाम्बूकधूकमधूकोलूकोरुबूकवरूकादयः // 61 // एते ऊकप्रत्ययान्ता निपात्यन्ते / शमेर्वोऽन्तो दीर्घश्च वा। शम्बूकः शङ्खः / शाम्बूकः स एव / वृश वरणे / अस्य वृधभावश्च / वृधकः मातृवाहकः। वृधृकं जलम् / मदेर्धश्च / मदयधृतीति मकः वृक्षः। अलेरुच्चोपान्त्यस्य / उलूकः काकारिः। उरुपूर्वाद्