SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ 743 उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. अस्तीकः जरत्कारुसुतः / प्रांक पूरणे / पातेस्तोऽन्तो इस्वश्च / प्राति शरीरमिति प्रतीकः वायुः अवयवः सुखं च / सुप्रतीकः दिग्गजः। पुवस्तोऽन्तश्च / पूतीकं तृणजातिः / सम्पूर्वस्य एतेलुक च / संयन्त्यस्मिन्निति समीकं संग्रामः / वहिवहल्योर्दीर्घश्च / वाहीकः वाहीक; एतौ देशौ। वलेोऽन्तश्च / वल्मीकः नाकुः। कलेर्मलश्वान्तः। कल्मलीकं ज्याला / तिमस्ति चान्तः। तिन्ति डीकः पक्षी वृक्षाम्लश्च। तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके / चझ्ण्यतेः कङ्कण च / कङ्कणीकः घण्टाजालम् / किमः परात कणतेः किण च / किङ्किणीका घण्टिका। पुणेर्डर चान्तः पुण्डतेर / पुण्डरीकं पद्मं छत्रं व्याघ्रश्च / चचेरर चान्तः। चश्चरीकः भ्रमरः / पिपर्तेर्गुणो द्वित्वं पकारयोः फत्वं रश्चान्तः पूर्वस्य / फर्फरीकं पल्लवं पादुका मर्दलिका च / झीर्यतेर्द्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः / झर्झरीकः देहः / झझरीका वादिनभाण्डम् / एवं घरतेर्घघरीका घण्टिका / आदिग्रहणादन्येऽपि / मिवमिकटिभल्लिकुहेरुकः // 51 // एभ्य उकः प्रत्ययः स्यात् / डुमिंग्ट् प्रक्षेपणे। मयुकः आतपः। बाहुलकाद् ‘मिग्मीगो' इति नालम् / टुवमू उद्गिरणे। वमुकः जलदः / कटे वर्षावरणयोः। कटुकः रसविशेषः / भल्लि परिभाषणहिंसादानेषु / भल्लुकः ऋक्षः / कुहणि विस्मापने / कुहकमाचर्यम् / ___ संविभ्यां कसेः // 52 // संविभ्यां परस्मात् कसेरुकः प्रत्ययः स्यात् / कस गतौ / संकसुकः सुकुमारः परापवादशीलः श्राद्धाग्निश्च / संकसुकं व्यक्ताव्यक्तं संकीर्ण च / विकसुकः गुणवादी परिश्रान्तश्च / क्रमेः कृम् च वा // 53 // क्रमेरुकः प्रत्ययः स्यात् अस्य च कृम् इत्यादेशो वा / क्रम पादविक्षेपे / कृमुक; बन्धनम् / आदेशविधानबलाच न गुणः / क्रमुकः पूगतरुः। कमितिमेोऽन्तश्च // 54 // आभ्यामुकः प्रत्ययः स्याद् दश्चान्तः। कमृङ् कान्तौ / कन्दुकः क्रीडनम् / तिमच आर्द्रभावे / तिन्दुकः वृक्षः / __ मण्डेर्मड्ड् च // 55 // मण्डेरुकः प्रत्ययः स्यान्मड्ड् चादेशः। मडु भूषायाम् / मड्डुकः वाद्यविशेषः। कण्यर्णित् // 56 // आभ्यां णिदुकः प्रत्ययः स्यात् / कण अण शब्दे / काणुकः काकः हिंस्रश्च / काणुकम् आणुकं च असिमलम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy