________________ सिद्धहैमबृहत्पक्रिया. [कृदन्ते शकलम् / शल्कः काष्ठत्वक् मलिनं च काष्ठं मुद्गरः करणं च / वलि संवरणे / वल्कः दशनः वासः वक् च / कलि शब्दसंख्यानयोः। कल्कः कषायः दम्भः पिष्टपिण्डश्च / अत सातत्यगमने / अत्कः आत्माः वायुः व्याधितः चन्द्रः उत्पातश्च / मर्चः सौत्रो धातुः प्राप्तौ / मर्कः देवदारुः वायुः दानवः मनः पन्नगः विघ्नकारी च / 'चजः कगम् ' इति कखम् / अर्च पूजायाम् / / अर्कः सूर्यः पुष्पजातिः का (झा) टजातिश्च / मृजौक् शुद्धौ / मार्कः वायुः। कुंक शन्दे / कोकश्चक्रवाकः। तुंक हिंसावृत्तिपूरणेषु तोकमपत्यम् / ष्टुंग्क् स्तुतौ / स्तोकमल्पम् / हुदांग्क् दाने / दाकः यजमानः यज्ञश्च / डुधांग्क् धारणे च / धाकः ओदनः अनवान् अम्भः स्तम्भश्च / रांक दाने / राकः दाता अर्थः सूर्यश्च / राका पौर्णमासी कुमारी रजस्वला च / त्रै पालने / त्राकः धर्मः शरणस्थानीयश्च / के शब्दे / काकः वायसः / पां पाने पांक रक्षणे वा। पाकः बालः अमुरः पर्वतश्च / ओहांक त्यागे / निहाकः निःस्नेहः निर्मोकश्च / निहाका गोधा / शुं गतौ / न भवतीति अशोकः / विचिपुषिमुषिशुष्यविस्वशुसुभूधूमूनीवीभ्यः कित् // 22 // एभ्यः कित् कः प्रत्ययः स्यात् / विपी पृथग्भावे / विकः करिपोतः / पुषंच पुष्टौ / पुष्कः निशाकरः। मुषश स्तेये / मुष्कः चौरः मांसलो वा / मुष्को वृषणौ। शुषंच शोषणे / शुष्कमपगतरसम् / अव रक्षणादिषु / ऊकः कुन्दुमः। सं गतौ / सूकः वायुः वाणः शृगालः बकः निरयश्च / मृका आयुधविशेषः / तृगट वरणे दृश संभक्तौ वा / वृक; मृगजातिः आदित्यः धूर्तः जाठरश्वाग्निः / शुं गतौ शुकः कीरः ऋषिश्च / पुंग्ट् अभिषवे / मुकः निरामयः। भू सत्तायाम् / भूकः कालः छिद्रं च / धृत् विधूनने धूग्ट कम्पने धूग्श् कम्पने वा। धूकः वायुः व्याधिश्च / धूका पताका / मूङ् बन्धने / मुकः अवाक् / णींग प्रापणे। नीकः खगः ज्ञाता च / नीका उदकहारिका ज्ञातिश्च / वींक् प्रजनादिषु / वीकः वायुः / व्याधिः नाशः अर्थः मनः वसन्तश्च / वीका पक्षिजातिः नेत्रमलं च / ___कृगो वा // 23 // कृगः कः प्रत्ययः स्यात् स च किद्वा / डुईंग करणे / कर्कः अग्निः सारङ्गः दर्भः श्वेताश्वश्च / कुकः शिरोग्रीवम् / घुयुहिपितुशोदीर्घश्च // 24 // एभ्यः कित् कः :प्रत्यय: स्यात् एषां च दीर्घः / घुङ् शब्दे / घूकः कौशिकः / युक् मियूश्रणे / का क्षुद्रजन्तुः स्वेदजः।