SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 715 940 हृषेः केशलोमविस्मयप्रतिघाते // 4 / 4 / 77 // केशलोमकर्तृका क्रिया केशलोमशब्देनोच्यते। हृषेः केशादिष्वर्थेषु वर्तमानात् परयोः क्तयोरादिरिड्दा स्यात् / हृष्टाः, हृषिताः केशाः। हृष्टं, हृषितं केशैः। हृष्टानि, हृषितानि लोमानि। हृष्टं, हृषितं लोमभिः / हृष्टः, हृषितश्चैत्रः / विस्मित इत्यर्थः / हृष्टाः हृपिताः दन्ताः, पतिहता इत्यर्थः / केशादिष्विति किम् / हृष्टो मैत्र इत्यलीकार्थस्य हृषित'चैत्रस्तुष्ट्यर्थस्य / 941 अपचितः // 4 / 4 / 78 // अपपूर्वस्य चायतेःक्तान्तस्येडभावश्चिरादेशश्च वा निपात्यते। अपचितः, अपचायितः / चिनोतिः पूजार्थो नास्तीति इदं निपातनम् / 942 तत्र कसुकानौ तद्वत् / / 5 / 2 / 2 // तत्र-परोक्षामात्रविषये धातोः परौ कसुकानौ प्रत्ययौ स्यातां तौ च परोक्षावद् व्यपदिश्यते / तत्र कसुः परस्मैपदिखात् कर्तरि, कानस्वात्मनेपदिखाद् भावकर्मणोरपि / शुश्रुवान् उपशुश्रुवान् / पेचानः / चक्राणः / परोक्षावद्भावाद् द्विवचनादि / परोक्षावद्भावादेव कित्त्वे सिद्ध किकरणं संयोगान्तधात्वर्थम् / तेनाजिवान , बभज्वान् , सस्वजानः, एषु किनात् नलोपः / ऋदन्तानां गुणप्रतिषेधार्थ च / शिशीर्वान / तितीर्वान / पुपूर्वान / कर्मणिशशिराणः / ततिराणः / पपुराणः / बहुलाधिकारात् श्रुसदवसिभ्यः कानो न / केचित्तु एभ्य एव कसुर्नान्येभ्यः, कानस्तु प्रत्यय एव नेष्यते इत्याहुः / अपरे तु सर्वधातुभ्यः कसुमेवेच्छन्ति न कानम् / भूताधिकारेणैवोक्तपरोक्षाविषयत्वे लब्धे तत्रग्रहणं परोक्षामात्रप्रतिपत्त्यर्थम् / तेन पेचिवान् इत्यादि सिद्धम् / 943 घसेकस्वरातः कसोः॥४॥४।८३ // घसेरेकस्वरादादन्ताच्च धातोः परस्य परोक्षायाः कसोरादिरिट् स्यातात् / घस्-जतिवान् / एकस्वर-आदिवान् / आशिवान् / द्विखदीर्घखयोः कृतयोरेकस्वरत्वम् / ऊचिवान् / अनूचिवान् / वृति दीर्घत्वे चैकस्वरखम् / शेकिवान् / पेचिवान् / सेदिवान् / अपिवान् / इणोऽर्तेश्व द्विवचने कृतेऽपि समानदीर्घत्वे अरादेशे च सत्येकस्वरसद्भावेनेटः प्राप्तिसद्भावात् इट् नित्य एवेति पूर्वमेव भवति / तेन ईयिवान् , समीयिवान् / आरिवान् / आत्पपिवान् / ययिवान् / तस्थिवान् / जग्लिवान् / घसेकस्वरात इति किम् / विभिद्वान् / चिच्छिद्वान् / बभूवान् / नित्यत्वाद् द्वित्वे कृतेऽनेकस्वरत्वम् / विहितविशेषणं चेह नाश्रीयते / कसोरिति किम् / बिभिदिव / विभिदिम / वमयोनियमो
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy