________________ 711 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. व्यम् / कथमन्नम् ? अनितेरौणादिको नः / 'अदोऽनन्नात्' इति ज्ञापकाद्वायते तदित्यनम् / एकपदाश्रयत्वेनान्तरङ्गत्वाद् यबादेशात् प्रागेव जग्धादेशे सिद्धे यव्यहणमन्तरङ्गानपि विधीन् यवादेशो बाधते इति ज्ञापनार्थम् / तेन प्रशम्य, प्रपृच्छ्य, प्रदीव्य, प्रखन्य, प्रस्थाय, प्रपाय, प्रदाय, प्रधाय, प्रपश्येत्यादौ दीर्घत्वं शवमूखमावमिलमीत्वं हिलमिट्त्वं यपा बाध्यते / 925 क्तयोः // 4 / 4 / 40 // निष्कुषः परयोः क्तयोरादिरिड् नित्यं स्यात् / पृथग्योगाद्वेति निवृत्तम् / निष्कुषितः, निष्कुषितवान् / 926 क्षुधवसस्तेषाम् // 4 / 4 / 43 // क्षुधवसिभ्यां परेषां तक्तवतुक्त्वामादिरिट् स्यात् / क्षुधितः, क्षुधितवान् / उषितः, उषितवान् / यङ्लुपि-*वावसितः, वावसितवान् / यलुपि नेच्छन्त्यन्ये / वावस्तः, वावस्तवान् / वसिति वसतेहणम् / वस्तेस्त्विडस्त्येव / 927 लुभ्यश्चर्विमोहाचें // 4 / 4 / 44 // विमोहो विमोहनमाकुलीकरणम् / अर्चा पूजा / लुभ्यश्चिभ्यां यथासंख्यं विमोहेऽर्चायां चार्थे वर्तमानाभ्यां परेषां क्तक्तवतुक्त्वामादिरिट स्यात् / विलुमितः सीमन्तः / विलुभिताः केशाः / विलुभितानि पदानि / विलुमितवान् / अञ्चिता गुरवः। उच्चैरश्चितलालः। अश्चितवान् गुरुम् / शिरोऽश्चित्वेव संवहन् / विमोहार्च इति किम् / लुब्धो जाल्मः। लुब्धवान् / उदक्तमुदकं कूपात् / लुभेः क्त्वि 'सहलुभे'त्यादिना अञ्चेश्च ‘उदितः' इति विकल्पे उभयोश्च 'वेटोऽपत' इति नित्यं प्रतिषेधे प्राप्ते वचनम् / 928 संनिवेरर्दः // 4 / 4 / 64 // संनिविपूर्वार्दतेः परयोः क्तयोरादिरिट् न स्यात् / समर्णः, समर्णवान् / न्यणः, न्यावान् / व्यर्णः, व्यर्णवान् / संनिवेरिति किम् / अदितः / पार्दितः / कश्चित् केवलादपीच्छति / अर्णः / अर्णवान्। ___929 अविदूरेऽभेः // 44 // 65 // विदूरमतिविप्रकृष्टम् / ततोऽन्यदविदरम् / अभिपूर्वादः परयोः क्तयोरविदूरेऽर्थे आदिरिट् न स्यात् / अभ्यर्णम्-अविदूरमित्यर्थः / अभ्यर्णा सरित् / अभ्यर्णे शेते / अविदूर इति किम् / अभ्यर्दितो वृषलः शीतेन / बाधित इत्यर्थः। * यजादिवचेरित्यत्र गणनिर्देशाद् अत्र न स्वृत् /