________________ 710 सिद्धहैमबृहत्मक्रिया. [ कृदन्त मादेशः स्यात् / दत्तः, दत्तवान् / यतेः परत्वादित्वम् / दितः, दितवान् / द इत्येव / दातं बर्हिः / अवदातं मुखम् / अध इत्येव / धीतः / धीतवान् / 920 दोसोमास्थ इः // 4 / 4 / 11 // एषां तादौ किति प्रत्यये इरन्तादेशः स्यात् / यतेर्दद्भावस्य शेषाणामीत्वस्यापवादः / दो-निर्दितः, निर्दितवान् / सोअवसितः, अवसितवान् / मा–मितः, मितवान् / गामादाग्रहणेष्वविशेष इति माङ्मामेङां ग्रहणम् / अन्यस्तु माङ्मेङोरेवेच्छति / मातेस्तु-मातः, मातवान् प्रस्थः स्थाल्याम् / स्था-स्थितः, स्थितवान् / दोसो इत्योकारनिर्देशो देवादिकरयोरेव परिग्रहार्थः / तीत्येव / यङ्लुपि इट् दादितः, दादितवान् / इडेत्पुसि चातो लुगित्यातो लुक् / कितीत्येव / अवदाता / अवसाता / - 921 छाशोर्वा // 4 / 4 / 12 // छो शो इत्येतयोस्तादौ किति प्रत्यये परे इरन्तादेशो वा स्यात् / अवच्छितः, अवच्छातः। अवच्छितवान् , अवच्छातवान् / निशितः, निशातः / निशितवान् / निशातवान् / श्यतिशिनोत्योरपि रूपद्वयसिद्धौ श्यतेर्विकल्पवचनं 'क्तं नत्रादिभिन्नैः' इति समासार्थम् / शाताशितम् / 922 शो व्रते // 4 / 4 / 13 // श्यतेः क्तप्रत्यये व्रतविषये प्रयोगे नित्यमित्वं स्यात् / संशितं व्रतम् / असिधारातीक्ष्णमित्यर्थः / संशितव्रतः, संशितः साधुः / व्रते यत्नवानित्यर्थः / संशितशब्द; अन्यत्राप्यस्तीति व्रतमिति विशेषणं न दुष्यति। नित्यार्थ वचनम् / तेन व्रतविषये संशात इति न / व्रत इति किम् / निशातः / 923 धागः / 4 / 4 / 15 // दधातेस्तादौ किति प्रत्यये हिरादेशः स्यात् / क्त्वीति न संवध्यते पृथग्योगात् / विहितः। विहितवान् / गकारः धेनिवृत्त्यर्थः। धीतः। धीतवान् / तीत्येव / प्रधाय / यङ्लुपि इट् / दाधितः, दाधितवान् / केचित्तु दोसोहाधागां यङ्लुप्यागमशासनमनित्यमिति न्यायादिटं नेच्छन्ति, इत्वहित्वविधिं च निषेधन्ति / तन्मते दत्तः, दत्तवान् / परमात्रस्यैव दद्भाव इति मते निर्दादत्तः, निर्दादत्तवान् , अवसासीतः, अवसासीतवान् , जाहातः, जाहातवान् , दाधीतः, दाधीतवान् इत्येव भवति / 924 यपि चादो जग्ध् // 4 / 4 / 16 // तादौ किति प्रत्यये यपि चादेर्जग्ध इत्ययमादेशः स्यात् / जग्धः, जग्धवान् / तीत्येव / अद्यात् / कितीत्येव / अत्त