________________ प्रकरणम् ] सिद्धहै मबृहत्मक्रिया. 888 सेासे कर्मकर्तरि // 4 / 273 // सिनोतेः सिनातेर्वा परस्य क्तयोस्तकारस्य ग्रासे कर्मणि कर्तृत्वेन विवक्षिते नकारः स्यात् / सितो ग्रासः स्वयमेव / ग्रास इति किम् / सितं कर्म स्वयमेव / कर्मकर्तरीति किम् / सितो ग्रासो मैत्रेण / सितो गलो ग्रासेन / - 889 क्षेः क्षी चाध्यार्थे // 4 / 2 / 74 // ध्यणर्थो भावकर्मणी, ततोऽन्यस्मिन्नर्थे विहितयोः क्तयोस्तकारस्य क्षि इत्येतस्मात् परस्य नकारः स्यात् तत्संनियोगे चास्य क्षी इत्ययमादेशः / कर्तरि-क्षीणः, क्षीणवान् मैत्रः। अधिकरणे-इदमेषां क्षीणम् / अध्यार्थ इति किम् / क्षितमस्य। भावे क्तः। क्षिप्शू हिंसायामित्यस्य सानुबन्धत्वान्न ग्रहणम् / अन्यस्तु तस्यापि ग्रहणमिच्छति / 890 वाऽऽक्रोशदैन्ये // 4 // 27 // आक्रोशे दैन्ये च गम्यमाने क्षेः परस्याघ्यार्थे क्तयोस्तकारस्य वा नकारादेशः स्यात् तत्संनियोगे च क्षी इत्ययमादेशः / आक्रोशे-क्षीणायुः क्षितायुर्वा जाल्मः / दैन्ये-क्षीणकः, क्षितकः तपस्वी / अध्यार्थ इत्येव / क्षितं जाल्मस्य / क्षितं तपस्विनः / कश्चित्तु भावेऽपि विकल्पमिच्छति / क्षीणमनेन / क्षितमनेन / क्षेर्भावकर्मणोर्भाषायां क्त एव नास्तीति कश्चित् / 891 ऋहीघ्राधात्रोन्दनुदविन्तेर्वा // 4 / 2176 // एभ्यः परस्य क्तयोस्तकारस्य नकारो वा स्यात् / ऋ-ऋणम् / ऋतम् / ही-हीणः, हीणवान् / ह्रीतः, हीतवान् / घ्रा-घ्राणः, घ्राणवान् / घ्रातः, घ्रातवान् / त्रा-त्रोणः, त्राणवान् / त्रातः, त्रातवान् / उन्द्-ऐदित्वात् 892 डायव्यैदितः क्तयोः // 4 / 4 / 6 // डीयतेः श्वयतेरैदिद्भ्यश्च धातुभ्यः परयोःक्तयोरादिरिट् न स्यात् / समुन्नः, समुन्नवान् / समुत्तः, समुत्तवान् / नुद्-नुन्नः, नुन्नवान् / नुत्तः, नुत्तवान् / विदिप्-विन्नः, विन्नवान् / वित्तः, वित्तवान् / विदः श्ननिर्देशाद् विद्यतेविन्दतेश्च नित्यं नकारः / विनः, विन्नवान् / प्रथमाभ्यामप्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः / तेन दकारान्तानां दस्यापि पूर्वेण नत्वं भवति / तकारनत्वाभावपक्षे च संनियोगशिष्टत्वाद्दस्यापि नकारो न। व्यवस्थितविभाषेयम् / तेन ऋणमित्युत्तमर्णाधमर्णयोरेव / अन्यत्र ऋतं सत्यम् / त्रायतेस्तु संज्ञायां न / त्रातः, देवत्रातः / अन्यत्र तु नत्वम् / त्राणः / उभयमित्येके / डीयतेः-डीनः, डीनवान् / उड्डीनवान् / शूनः, शूनवान् / अन्ये