________________ 702 सिद्धहैमबृहत्मक्रिया. [ कृदन्त इयेषां तेभ्यश्च परस्य क्तयोस्तकारस्य नकारादेशः स्यात् / पूडौच-सूनः, सूनवान् / दूच्-दूनः, दूनवान् / दीच्-दीनः,दीनवान्। धीच्-धीनः,धीनवान् / मीच्मीनः, मीनवान् / रीच्-रीणः, रीणवान् / लीच्-लीनः, लीनवान् / डीङ्च्डीनः,डीनवान्। त्रीच्-त्रीणः, वीणवान् / इति सूयत्यादयः। ओदित्-ओलजैङ् ओलस्नैति वा लग्नः, लग्नवान् / ओविजैति-उद्विग्नः, उद्विग्नवान् / ओप्यायैङ्पीनः, पीनवान् / ट्वोश्वि-शूनः, शूनवान् / ओवश्वौत्-वृक्णः, वृक्णवान् / एभ्य इति किम् / पीतः / पीतवान् / सूयतीति श्यनिर्देशः सूतिसुवत्योनिवृत्त्यर्थः / 885 व्यञ्जनान्तस्थातोऽख्याध्यः // 42171 // ख्याध्यावर्जितस्य धातोर्यद् व्यञ्जनं तस्मात् परा याऽन्तस्था तस्याः परो य आकारस्तस्मात् परस्य क्तयोस्तकारस्य नः स्यात् / स्त्यानः / स्त्यानवान् / निद्राणः / निद्राणवान् / ग्लानः। ग्लानवान् / व्यञ्जनेति किम् / यातः। यातवान् / अन्तस्थेति किम् / स्नातः। स्नातवान् / आत इति किम् / च्युतः। च्युतवान् / द्रुतः। द्रुतवान् / प्लुतः। प्लुतवान् / धातुना व्यञ्जनस्य विशेषणादिह न। निर्यातः। निर्यातवान् / द्विर्भावेऽप्यन्तस्थेत्यभेदाश्रयणाद् बहिरङ्गत्वेनासिद्धेश्च न / अख्याध्य इति किम् / ख्यातः / ख्यातवान् / ध्यातः / ध्यातवान् / आतः परस्येति किम् / दरिद्रितः / दरिद्रितवान् / 886 पूदिव्यश्चेर्नाशाद्यूतानपादाने // 4 / 2 / 72 / / पू दिव अञ्च् इत्येतेभ्यो यथासंख्यं नाशेऽद्यूते अनपादाने चार्थे परस्य क्तयोस्तकारस्य नकारादेशः स्यात् / पूना यवा विनष्टा इत्यर्थः। आधुनः / परिघुनः / 887 वेटोऽपतः // 4 / 4 / 63 // पतिवर्जिताद् यत्र कचिद्विकल्पितेटो धातो. रेकस्वरात् परयोः क्तयोरादिरिट् न स्यात् / समक्नौ शकुनेः पक्षौ / संगतावित्यर्थः। रधो-रद्धः, रद्धवान् / अञ्जौ-अक्तः, अक्तवान् / गुहौ-गूढः, गूढवान् / शमौशान्तः, शान्तवान् / अम्मू-अस्तः, अस्तवान् / केचिदस्यतेर्भावे क्ते नित्यमिटमिच्छन्ति / असितमनेन / सह-सोढः, सोढवान् / अपत इति किम् / पतितः / पतितवान् / सनि वेट्वात् माप्ते प्रतिषेधः / एकस्वरादित्येव / दरिद्रितः। दरिद्रितवान् / कथं प्रोणुतः, प्रोणुतवान् ? 'ऋवर्णश्यूटुंगः कितः' इत्यनेन भविष्यति / नाशाङ्तानपादान इति किम् / पूतं धान्यम् / द्यूतं वर्तते। उदक्तमुदकं कूपात् / कथं व्यक्तम् ? अर्भविष्यति /