________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. सुदामा / अश्वत्थामा / कचिद्ग्रहणात् केवलादपि / शर्म / वर्म / हेम / दामा / पामा / वन्-भूरिदावा / घृतपावा / 846 वन्यापञ्चमस्य // 4 / 2 / 65 // धातोः पञ्चमस्य वनि प्रत्यये परे आकारः स्यात् / आङिति आकारान्तरपलेषादननुनासिकोऽनुनासिकश्चायमादेशः / 'लि लौ' इति ज्ञापकादननुनासिक एव स्यात् / जन्-विजावा / खन्विखावा / क्रम्-दधिक्रावा / गम्-अग्रेगावा / घुण-ध्यावा / घूर्ण-घूरावा / ओणअवावा / इबु व्याप्तौ च / वनि * यवोः प्वय्व्यञ्जने लुक्' इति वलोपे नकारस्यात्वे यावा / पुनराग्रहणं ताविति नवेति च निवृत्त्यर्थम् / ङित्करणं घ्यावेत्यादौ गुणनिषेधार्थम् / कनिप-प्रातरिखा। प्रातरिखानौ / सुधीवा / सुपीवा / केवलादपि / कृत्वा / कृत्वानौ / धीवा। पीवा। विच्-कीलालपाः। शुभंयाः। पाप्मरेट् / केवलादपि। रेट् / रोट् / वेट् / जागः / ककारपकारौ किपित्कार्यार्थौ // 847 किम् / / 5 / 1 / 148 // नाम्नः पराद् धातोः किप् प्रत्ययः स्यात् कचित् / उखेन उखया वा संसते उखास्रत्। वहात् भ्रश्यति वहाभ्रट / 'घञ्युपसर्गस्य बहुल'मिति बहुलग्रहणादुखवहयोर्दीधः / पर्णानि ध्वंसते पर्णध्वत् / शकान् हयति शकहूः। परिव्ययति परिवीः / यवलूः। खलपूः / अक्षयूः / मित्रभूः। प्रतिभूः। कटचिकोः। केवलादपि / पाः / वाः। कीः गीः। ऊः / लूः। क्रुङ् / पक् / 848 गमां कौ // 4 / 2 / 58 // एषां गमादीनां यथादर्शनं को किङति प्रत्ययेऽन्तस्य लुक् स्यात् / बहुवचनं प्रयोगानुसरणार्थम् / जनं गच्छति जनंगत् / कलिङ्गगत् / यम्-संयत् , वियत् / तन्-परीतत् , उपातत् / सन्-मुसत् / मन्-सुमत् / वन्मुवत् / क्षण-सुक्षत् , विक्षत् / अग्रेगरित्यौणादिको डूः / 849 को // 4 / 4 / 120 // शासोऽवयवस्यासः स्थाने काविसादेशः स्यात् / आर्यशीः / मित्रशीः / आङ इतीसादेशे आशीः / सदिमृद्विषट्ठहदुहयुजविदमिदछिदजिनीराजिभ्यः (किप ) / दिवि सीदति दिविषत / सप्तम्या अलप भीरुष्ठानादिखात् पत्वं च / धुसत् / अन्तरिक्षसत् / सभासत् / प्रसीदति प्रसत् / उपसत् / अण्डं मूते अण्डमूः। शतमः। प्रमः। मित्रं द्वेष्टि मित्रविट्। प्रद्विट् / द्विषो जेन्नीयिषीष्ट वः। मित्राय द्रुह्यति मित्रध्रुक्। प्रध्रुक्। विध्रुक् / गांदोग्धि गोधुक्। कामधुक् / प्रधुक् / अश्वं युनक्ति युज्यते वा अश्वयुक् / प्रयुक्। युङ् / युञ्जौ। युञ्जः। तत्त्ववित्। वेदवित् /