SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्यक्रिया. 1 289 अचः // 14 // 39 // अश्चतेर्धातोधुडन्तस्य तत्संबंधिन्यन्यसंबंधिनि वा घुटि परे धुटः प्राग्नोऽन्तः स्यात् / दीर्घड्याविति सिलुकि पदस्येति चलुक् / 290 युजञ्चक्रुञ्चो नो ङः // 2 // 1171 / / एषांनस्य पदान्ते वर्तमास्य डन्कार आदेशः स्यात् / पाङ् / नामिति पञ्चप्रे, पाश्चौ / माश्चः। संबोधनेऽप्येवम् / पाश्चम् / पाश्चौ। 291 अच्च् प्राग्दीर्घश्च // 2 / 1 / 104 // अचिति अनकारस्याश्चेनिर्देशः / अचिति नाम णिक्यघुड्वर्जिते यकारादौ स्वरादी च प्रत्यये परे चकारमात्रं स्यात्, पूर्वोऽनन्तरस्वरश्च दीर्घः स्यात् / प्राचः। प्राचा। प्राग्भ्यामित्यादि / प्रत्यङ् / प्रत्यश्चौ / प्रत्यश्चः / प्रत्यञ्चम् / प्रत्यञ्चौ। प्रतीचः / प्रतीचा / प्रत्यग्भ्याम् इत्यादि / अन्वाचयशिष्टत्वाद् दीर्घत्वस्य तदभावेऽपि चादेशो भवति / दृषदमश्चतीति किपि स्वरादौ घुट्वर्जिते दृषचः / दृषच्चा। दृषच्चे / अत्र 'स्वरस्य इस्वदीर्घप्लुताः' इति न्यायाद् दृषदो दीर्घो न भवति / यस्वर इत्येव / प्रत्यग्भ्याम् / अणिक्यघुटीत्येव / दध्ययति / दध्यच्यति / दध्यच्यते / दध्यश्चौ। दध्यश्चः। दध्यश्चि कुलानि / अच् इति लुप्तनकारस्याश्चतेग्रहणादिह न भवति-साध्वञ्चः , साध्वञ्चा। अमुमश्चतीति विग्रहे अदस् अञ्च् इति स्थिते। __292 सर्वादिविष्वग्देवाड्डद्रिः क्व्यञ्चौ // 3 / 2 / 122 // सर्वादेविष्वग्देवशब्दाभ्यां च परः किबन्तेऽश्चतावुत्तरपदे डदिरन्तः स्यात् / 'धातुग्रहणे तदादेः समुदायस्य ग्रहणं प्रामोति / इति कीत्युक्तम् / डकारोऽन्त्यस्वरादिलोपार्थः / अदद्रि अञ्न् इति जाते / यत्वम् / / 293 वाऽद्रौ // 2 // 1 // 46 // अदसोऽद्रावन्ते सति दकारस्य मकारः स्यात् / ___294 मादुवर्णोऽनु / / 2 / 1 / 47 / / अदसः संबंधिनो मकारात् परस्य वर्णमात्रस्योवर्ण आदेशः स्यात्, अनु-पश्चात्कार्यान्तरेभ्यः / आसन्नत्वान्मात्रिकस्य स्थाने मात्रिकः , द्विमात्रस्य द्विमात्रः , त्रिमात्रस्य त्रिमात्रः। अत्र च द्वौ दकारौ तत्र विकल्पेन मत्वे सति चातुरूप्यं भवति / अदमुयङ् / अमुद्यङ् / अमुमुयङ् / अदद्यङ् / तदाह... " परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः। - उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः " // '.. अदमुयश्चा / अमुयश्चौ / अमुमुयञ्चौ / अदद्यञ्च / शसादौ स्वरे-अदमुईचः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy