________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 679 763 हः कालवीयोः // 5 // 1168 // जहातेनिहीतेर्वा कालवीयोः कर्बोष्टनण् प्रत्ययः स्यात् / जहाति जिहीते वा भावान् हायनः संवत्सरः। जहत्युदकं दूरोत्थानात् जिहते वा द्रुतं हायना नाम ब्रीहयः / कालव्रीह्योरिति किम् / हाता / 764 पुसल्वोऽकः साधौ // 5 / 1 / 69 // असुलू इत्येतेभ्यो धातुभ्यः साधुत्वविशिष्टेऽर्थे वर्तमानेभ्योऽकः प्रत्ययः स्यात् / साधु प्रवते इति प्रवकः / एवं सरकः / लवकः / साधाविति किम् / पावकः / सारकः / लावकः / 765 आशिष्यकन् // 5 / 1170 // इष्टस्य प्रार्थनमाशीः / तस्यां गम्यमानायां धातोरकन् प्रत्ययः स्यात् / जीवतादित्याशास्यमानो जीवकः। एवं नन्दकः। भवकः। आशिषीति किम्। जीविका। नन्दिका। भाविका / नकार 'इच्चापुंसोऽनित्क्याप्परे। इत्यत्र व्युदासार्थः / तेन जीवका / नन्दका / भवका। 766 तिक्कृतौ नाम्नि // 5 / 1 / 71 // आशिषि विषये संज्ञायां गम्यमानायां धातोस्तिक् कृतश्च सर्वे प्रत्ययाः स्युः। 767 अहन्पश्चमस्य विवक्ङिति॥४।१।१०७॥ हन्वर्जितस्य पञ्चमान्तस्य धातोः स्वरस्य को धुडादौ च क्ङिति प्रत्यये दीर्घः स्यात / शम्यात शान्तिः / पञ्चमस्येति किम् / ओदनपक् / पक्त्वा / अहनिति किम् / वृत्रहणि / भ्रूणहनि / विक्डिन्तीति किम् / गन्ता। रन्ता / धुटीत्येव / यम्यते / यंयम्यते / कश्चित्त्वाचारक्कावपि दीर्घत्वमिच्छन्ति / कमिवाचरति कामति / एवं शम् शामति / किम् कीमति / इदम् इदामति / 768 न तिकि दीर्घश्च // 4 / 2 / 59 // एषां तिकि प्रत्यये लुग् दीर्घश्च न / यन्तिः / रन्तिः / नन्तिः / गन्तिः / हन्तिः। मन्तिः / वन्तिः / तन्तिः / क्षणिति लाक्षणिकोऽयं णकारः / तेन क्षन्तिरिति भवति। अन्यस्त्वौपदेशिकोऽयमिति मन्यते. तन्मते क्षण्टिः / अन्तलोपे प्रतिषिद्धे 'अहन्पञ्चम' इत्यादिना दीर्घत्वं प्राप्तं तदपि प्रतिषिध्यते। एषामित्येव / शान्तिभंगवान् / तिकीति किम् / यतिः। रतिः / ततिः। ____ 769 तौ सनस्तिकि // 42 // 64 // सनित्येतस्य तिकि प्रत्यये परे तो लुगाकारौ वा स्याताम् / षणू-सति;, सातिः, सन्तिः / षण् भक्ती-सतिः, सातिः,