________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 677 निपात्यते। विकिरतीति विष्किरः पक्षिविशेषः / विकिरोऽपि स एव / अन्ये तु पक्षिणोऽन्यत्र विकिरशब्दस्यापि प्रयोगो नास्तीत्याहुः। 750 गेहे ग्रहः // 5 // 1 // 25 // गेहेऽभिधेये ग्रहेः कः स्यात् / गृहम् / गृहाणि / गृहाः पुंसि बहुवचनान्त एव / उपचाराद् दारा गृहाः / 751 उपसर्गादातो डोऽश्यः॥५१५६॥ उपसर्गात् परात् श्यैवर्जितादाकारान्ताद् धातोर्डः प्रत्ययः स्यात् / आह्वयतीति आवः। प्रहः। संव्यः। परिव्यः। प्रज्यः / अनुज्यः / प्रस्थः / सुग्लः / सुम्लः / सुत्रः / व्यालः। सुरः। केनैव सिद्धे डविधानं निषेधार्थम् / उपसर्गादिति किम् / णे-दायः, धायः। आत इति किम् / आहर्ता / अश्य इति किम् / णे-अवश्यायः / प्रतिश्यायः / 'पूर्वेऽपवादाः अनन्तरान् विधीन् वाधन्ते नोत्तरान्' इति णो बाध्यते नाण, तेन गोसंदायो वडवासंदाय इत्यणेव / 752 व्याघ्राधे प्राणिनसोः / / 5 / 1 / 57 // व्याघ्र आघ्रा इत्येतौ शब्दौ जिघ्रतेर्थयथासंख्यं प्राणिनि नासिकायां चार्थे डप्रत्ययान्तौ निपात्येते। विविधमाजिघ्रति व्याघ्रः पाणी / आजिघ्रति आघ्रा नासिका / शस्यापवादः / 753 धामापा दृशः शः // 5 / 1 / 58 // एभ्यः शः प्रत्ययः स्यात् / जिघ्रति इति जिघ्रः / विजिघ्रः / उजिघ्रः। धमः / विधमः / उद्धमः / घ्रादिसाहचर्यात् पा इति पिवतेङ्ग्रहणं न पातेः / पिवः / निपिवः / उत्पिवः। पायतेस्तु लाक्षणिकखान्न / ट्धे-धयः। विधयः। उद्धयः। दृश-पश्यः। विपश्यः। उत्पश्यः। धेटकारो ङन्यर्थः / उद्धयो / विधयी / उपसर्गादेवेच्छन्त्यन्ये / शकारः शित्कार्यार्थः। 754 साहिसातिवेद्युदजिधारिपारिचतेरनुपसर्गात् // 5 / 1159 // एतेभ्य उपसर्गरहितेभ्यो ण्यन्तेभ्यः शः प्रत्ययः स्यात् / साहयतीति साहयः / सातिः सौत्रो धातुः / सातयः / वेदयः / उदेजयः / धारयः / पारयः / चेतयः / अनुपसर्गादिति किम् / प्रसाहयिता / छत्रधार इति परत्वादणेव / 755 लिम्पविन्दः / / 5 / 1 / 60 // अनुपसर्गाभ्यां लिम्पविन्दिभ्यां शः स्यात् / लिम्पतीति लिम्पः / विन्दतीति विन्दः / अनुपसर्गादित्येव / प्रलिपः / 756 निगवादेनाग्नि // 5 // 161 // यथासंख्यं निपूर्वात् लिम्पेर्गवादि