SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ 658 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे 664 भृशाभीक्षण्ये हिस्वौ यथाविधि तध्वमौ व तयुष्मदि // 5 // 4 // 42 // गुणक्रियाणामधिश्रयणादीनां क्रियान्तरैरव्यवहितानां साकल्यं फलातिरेको वा भृशत्वम् / प्रधानक्रियाया विक्लेदादेः क्रियान्तरैरव्यवहितायाः पौनःपुन्यमाभीक्ष्ण्यम् / तद्विशिष्टे सर्वकालेऽर्थे वर्तमानाद् धातोः सर्वविभक्तिसर्ववचनविषये हिस्त्रौ पञ्चमीसंवधिनौ स्याताम् यथाविधि धातोः संवन्धे यत एव धातोर्यस्मिन्नेव कारके हिस्वौ विधीयेते तस्यैव धातोस्तत्कारकविशिष्टस्यैव संबन्धेऽनुप्रयोगरूपे सति, यथा तध्वमौ हिवसाहचर्यात् पञ्चम्या एव संबन्धिनौ तयोः तवमोः संबन्धी बहुत्वविशिष्टो युष्मत् तस्मिँस्तयुष्मदि अभिधेये भवत; चकाराद्धिस्यौ यथाविधि धातोः संबन्धे / लुनीहि लुनीहीत्येवायं लुनाति / अनुप्रयोगात् कालवचनभेदोऽभिव्यज्यते / लुनीहि लुनीहीत्येवेमौ लुनीतः। लुनीहि लुनीहीत्येवेपे लुनन्ति / लुनीहि लुनीहीत्येव त्वं लुनासि, युवां लुनीथः यूयं लुनीथ / लुनीहि लुनीहीत्येवाहं लुनामि, आवां लुनीवः वयं लुनीमः। एवं लुनीहि लुनीहीत्येवायमलावीत् / लुनीहि लुनीहीत्येवायमलनात् / लुनीहि लुनीहीत्येवायं लुलाव / लुनीहि लुनीहीत्येवायं लविता / लुनीहि लुनीहीत्येवायं लविष्यति / लुनीहि लुनीहीत्येवायं लुनीयात् / लुनीहि लुनीहीत्येवायं लुनातु / लुनीहि लुनीहीत्येवायं लूयात् / एवमधीष्वाधीष्वेत्येवायमधीते, इमावधीयाते इमेऽधीयते / अधीष्वाधीष्वेत्येव समधीषे, युवामधीयाथे यूयमधीध्वे / अधीष्वाधीष्वेत्येवाहमधीये, आवामधीवहे यूयमधीमहे / तथा अधीष्वाधीष्वेत्येवायमध्यगीष्ट / अधीष्वाधीष्वेत्येवायमध्यैत / अधीष्वाधीष्वेत्येवायमधिजगे / अधीष्वाधीष्वेत्येवायमध्येष्यते / अधीष्वाधीष्वेत्येवायमध्येता / अधीष्वाधीष्वेत्येवायमधीयीत / अधीष्वाधीष्वेत्येवायमधीताम् / अधीष्वाधीष्वेत्येवायमध्येषीष्ट / एवं सर्वविभक्तिवचनान्तरेष्वपि हिसाबुदाहरणीयौ। एवं भावकमणोरपि / शय्यस्व शय्यस्वेत्येव शय्यते अशायि शायिष्यते भवता। लूयस्व लूयस्वेत्येव लूयते अलावि लाविष्यते केदारः। तध्वमौ च तद्युष्मदि। लुनीत लुनीतेत्येव यूयं लुनीथ / लुनीहि लुनीहीत्येव यूयं लुनीथ। अधीध्वमधीध्वमित्येव यूयमधीध्वे / अधीष्वाधीष्वेत्येव यूयमधीध्वे / तथा लुनीत लुनीतेत्येव यूयमलाविष्ट / लुनीहि लुनीहीत्येव यूयमलाविष्ट / अधीध्वमधीध्वमित्येव यूयमध्यैवम् / अधीष्वाधीष्वेत्येव यूयमध्यगीट्वम् / एवं ह्यस्तन्यादिष्यप्युदाहार्यम् / यथाविधीति किम् / लुनीहि लुनीहीत्येवायं लुनाति / छिनत्ति लूयते वेति धातोः संबन्धे मा भूत् / अधीष्वाधीष्वेत्येवायमधीते / पठति अधीयते वेति धातोः संबन्धे मा भूत् / लुनीत लुनीतेत्येव
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy