________________ आत्मनेपदमक्रिया ] सिद्धहैमबृहत्मक्रिया. 623 534 यमः स्वीकारे // 3 / 3 / 59 // उपपूर्वाद्यम स्वीकारेऽर्थे वर्तमानात् कर्तर्यात्मनेपदं स्यात् / कन्यामुपयच्छते / वेश्यामुपयच्छते / उपायंस्त महास्त्राणि / चिनिर्देशः किम् / शाटकानुपयच्छति / नात्रास्वं स्वं क्रियते / स्वत्वेन तु निर्जातस्य ग्रहणमिति न भवति / उद्वाह एवेच्छन्त्यन्ये / 535 देवार्चामैत्रीसंगमपथिकर्तृकमन्त्रकरणे स्थः।।३।३।६०॥ एष्वर्थेषु वर्तमानात् उपपूर्वात्तिष्ठतेः कर्तर्यात्मनेपदं स्यात् / देवाचार्याम्-जिनेन्द्रमुपतिष्ठते / “बहूनामप्यचित्तानामेको भवति चित्तवान् / पश्य वानरसंघेऽस्मिन् यदर्कमुपतिष्ठते " // यदा तु नेयं देवपूजाऽपि तु चापलमिति विवक्षितं तदा न भवति / " मैवं मंस्थाः सचित्तोऽयमेषोऽपि हि यथा वयम् / __एतदप्यस्य कापेयं यदर्कमुपतिष्ठति " // मित्रतया मित्रं वा कर्तुमाचरणं मैत्री उपस्थानस्य हेतुः फलं वा। महामात्रानुपतिष्ठते / मैत्र्या हेतुना फलेन वाराधयतीत्यर्थः / संगम उप-लेषः। यमुना गङ्गामुपतिष्ठते / पन्थाः कर्ता यस्यार्थस्य स पथिकर्तृकः / अयं पन्थाः सुघ्नमुपतिष्ठते / मन्त्रः करणं यस्यार्थस्य स मन्त्रकरणः / ऐन्या गार्हपत्यमुपतिष्ठते / सावित्र्या सूर्यमुपतिष्ठते / आराधयतीत्यर्थः / मन्त्रादन्यत्र-भर्तारमुपतिष्ठति यौवनेन / करणग्रहणं किम् / गायत्रीमुपतिष्ठति / अत्र मैत्री धातर्थविशेषणेनोपसर्जनं धावर्थः / शेषास्तु प्रधानम् / 536 वा लिप्सायाम् // 36 // 61 // उपपूर्वात्तिष्ठतेलिप्सायां गम्यमानायां कर्तर्यात्मनेपदं स्यात् / भिक्षुको दातृकुलमुपतिष्ठति उपतिष्ठते वा भिक्षां लभेयेति / 537 उदोऽनूचेहे // 3 / 3 / 62 // अनूो य ईहश्चेष्टा तत्र वर्तमानादुदः परात् तिष्ठतेः कर्तर्यात्मनेपदं स्यात् / मुक्तावुत्तिष्ठते / मुक्त्यर्थ चेष्टते इत्यर्थः। अनूति किम् / आसनादुत्तिष्ठति / ईहेति किम् / अस्माद् ग्रामाच्छतमुत्तिष्ठति / सेनोत्तिष्ठति / उत्पद्यत इत्यर्थः / 538 संविप्रावात् // 3 / 3 / 63 // एभ्यः परात्तिष्ठतेः कर्तर्यात्मनेपदं स्यात् / संतिष्ठते / वितिष्ठते / प्रतिष्ठते / अवतिष्ठते /