________________ 620 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे यात्मसमीपं प्रापयतीत्यर्थः / भृतिवेतनम् / कर्मकरानुपनयते / वेतनेनात्मसमीपं प्रापयतीत्यर्थः / उत्क्षेप ऊच नयनम् / शिशुमुदानयते / उत्क्षिपतीत्यर्थः / ज्ञानं प्रमेयनिश्चयः / नयते तखार्थे / तत्र प्रमेयं निश्चिनोतीत्यर्थः। विगणनमृणादेः शोधनम् / मद्राः कारं विनयन्ते / राजग्राह्यं भागं दानेन शोधयन्तीत्यर्थः। व्ययो धर्मादिषु विनियोगः। शतं विनयते। सहस्रं विनयते / धर्माद्यर्थ तीर्थादिषु विनियुक्त इत्यर्थः / एतेष्विति किम् / अजां नयति ग्रामम् / गित्त्वादफलवदर्थ आरम्भः / 521 कर्तृस्थामूर्ताप्यात् // 3 // 3 // 40 // कर्तृस्थममूर्तमाप्यं कर्म यस्य तस्मान्नयतेः कर्तर्यात्मनेपदं स्यात् / श्रमं विनयते / क्रोधं विनयते / शमयतीत्यर्थः। कर्तृस्थेति किम् / चैत्रो मैत्रस्य मन्यु विनयति / अमूर्त्तति किम् / गहुँ विनयति / घट्ट विनयति / आप्येति किम् / बुद्धया विनयति / श्रमं विनयते इत्यादौ श्रमापगमादेः फलस्य कर्तृसमवायित्वात् सिद्धे आत्मनेपदे नियमार्थ वचनम् / व्यवच्छेद्यं च प्रत्युदाहरणम् / शमयतिक्रियावचनादेव च नयतेरात्मनेपदं दृश्यते न प्रापणार्थात् / यथा-- "शिवमौपयिक गरीयसी फलनिष्पत्तिमषितायतिम् / विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः॥ यथा च कोपं शमं नयति / मन्यु नाशं नयति / प्रज्ञा प्रवृद्धिं नयति / बुद्धि क्षयं नयति / ___ शदेः शिति / शीयते / म्रियतेरद्यतन्याशिषि च / अमृत / मृषीष्ट / म्रियते / म्रियेत / म्रियताम् / अम्रियत / क्यङ्पो न वा / पटपटायते / पटपटायति / धुभ्योऽद्यतन्याम् / व्यातत् / व्यद्योतिष्ट / अरुचत् / अरोचिष्ट / वृद्भ्यः स्यसनोः / वय॑ति / वतिष्यते / विवृत्सति / विवितिषते / कृपः श्वस्तन्याम् / कल्प्तासि / कल्पितासे। 522 क्रमोऽनुपसर्गात् // 3 // 3 // 47 // अविद्यमानोपसर्गात् क्रमेः कर्तर्या त्मनेपदं वा स्यात् / क्रमते / क्रामति / अनुपसर्गादिति किम् / संक्रामति / वृत्त्यादेरन्यत्रायमारम्भ इत्यप्राप्तविभाषा। 523 वृत्तिसर्गतायने // 3 // 48 // वेति निवृत्तम् / वृत्त्यादिष्वर्थेषु वर्त